Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 38

Rig Veda Book 8. Hymn 38

Rig Veda Book 8 Hymn 38

यज्ञस्य हि सथ रत्विजा सस्नी वाजेषु कर्मसु

इन्द्राग्नीतस्य बोधतम

तोशासा रथयावाना वर्त्रहणापराजिता

इन्द्राग्नी तस्य बोधतम

इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः

इन्द्राग्नी तस्य बोधतम

जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती

इन्द्राग्नी आ गतं नरा

इमा जुषेथां सवना येभिर्हव्यान्यूहथुः

इन्द्राग्नीा गतं नरा

इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम

इन्द्राग्नी आ गतं नरा

परातर्यावभिरा गतं देवेभिर्जेन्यावसू

इन्द्राग्नी सोमपीतये

शयावाश्वस्य सुन्वतो.अत्रीणां शर्णुतं हवम

इन्द्राग्नीसोमपीतये

एवा वामह्व ऊतये यथाहुवन्त मेधिराः

इन्द्रग्नी सोमपीतये

आहं सरस्वतीवतोरिन्द्राग्न्योरवो वर्णे

याभ्यां गायत्रं रच्यते


yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu

indrāghnītasya bodhatam

tośāsā rathayāvānā vṛtrahaṇāparājitā

indrāghnī tasya bodhatam

idaṃ vāṃ madiraṃ madhvadhukṣannadribhirnaraḥ

indrāghnī tasya bodhatam

juṣethāṃ yajñamiṣṭaye sutaṃ somaṃ sadhastutī

indrāghnī ā ghataṃ narā

imā juṣethāṃ savanā yebhirhavyānyūhathuḥ

indrāghnīā ghataṃ narā

imāṃ ghāyatravartaniṃ juṣethāṃ suṣṭutiṃ mama

indrāghnī ā ghataṃ narā

prātaryāvabhirā ghataṃ devebhirjenyāvasū

indrāghnī somapītaye

śyāvāśvasya sunvato.atrīṇāṃ śṛutaṃ havam

indrāghnīsomapītaye

evā vāmahva ūtaye yathāhuvanta medhirāḥ


indraghnī somapītaye

āhaṃ sarasvatīvatorindrāghnyoravo vṛṇe

yābhyāṃ ghāyatraṃ ṛcyate
imple plan untitled untitled| untitled life
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 38