Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 39

Rig Veda Book 8. Hymn 39

Rig Veda Book 8 Hymn 39

अग्निमस्तोष्य रग्मियमग्निमीळा यजध्यै

अग्निर्देवाननक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं नभन्तामन्यके समे

नयग्ने नव्यसा वचस्तनूषु शंसमेषाम

नयराती रराव्णां विश्वा अर्यो अरातीरितो युछन्त्वामुरो नभन्तामन्यके समे

अग्ने मन्मानि तुभ्यं कं घर्तं न जुह्व आसनि

स देवेषु पर चिकिद्धि तवं हयसि पूर्व्यः शिवो दूतो विवस्वतो नभन्तामन्यके समे

तत-तदग्निर्वयो दधे यथा-यथा कर्पण्यति

ऊर्जाहुतिर्वसूनां शं च योश्च मयो दधे विश्वस्यै देवहूत्यै नभन्तामन्यके समे

स चिकेत सहीयसाग्निश्चित्रेण कर्मणा

स होता शश्वतीनां दक्षिणाभिरभीव्र्त इनोति च परतीव्यं नभन्तामन्यके समे

अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम

अग्निःस दरविणोदा अग्निर्द्वारा वयूर्णुते सवाहुतो नवीयसा नभन्तामन्यके समे

अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा

स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे

यो अग्निः सप्तमानुषः शरितो विश्वेषु सिन्धुषु

तमागन्म तरिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तां अन्यके समे

अग्निस्त्रीणि तरिधातून्या कषेति विदथा कविः स तरीन्रेकादशानिह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्क्र्तो नभन्तामन्यके समे

तवं नो अग्न आयुषु तवं देवेषु पूर्व्य वस्व एक इरज्यसि

तवामापः परिस्रुतः परि यन्ति सवसेतवो नभन्तामन्यके समे


aghnimastoṣy ṛghmiyamaghnimīḷā yajadhyai

aghnirdevānanaktu na ubhe hi vidathe kavirantaścarati dūtyaṃ nabhantāmanyake same

nyaghne navyasā vacastanūṣu śaṃsameṣām

nyarātī rarāvṇāṃ viśvā aryo arātīrito yuchantvāmuro nabhantāmanyake same

aghne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani

sa deveṣu pra cikiddhi tvaṃ hyasi pūrvyaḥ śivo dūto vivasvato nabhantāmanyake same

tat-tadaghnirvayo dadhe yathā-yathā kṛpaṇyati

ūrjāhutirvasūnāṃ śaṃ ca yośca mayo dadhe viśvasyai devahūtyai nabhantāmanyake same

sa ciketa sahīyasāghniścitreṇa karmaṇā


sa hotā śaśvatīnāṃ dakṣiṇābhirabhīvṛta inoti ca pratīvyaṃ nabhantāmanyake same

aghnirjātā devānāmaghnirveda martānāmapīcyam

aghniḥsa draviṇodā aghnirdvārā vyūrṇute svāhuto navīyasā nabhantāmanyake same

aghnirdeveṣu saṃvasuḥ sa vikṣu yajñiyāsvā

sa mudā kāvyā puru viśvaṃ bhūmeva puṣyati devo deveṣu yajñiyo nabhantāmanyake same

yo aghniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu

tamāghanma tripastyaṃ mandhāturdasyuhantamamaghniṃ yajñeṣu pūrvyaṃ nabhantāṃ anyake same

aghnistrīṇi tridhātūnyā kṣeti vidathā kaviḥ sa trīnrekādaśāniha yakṣacca piprayacca no vipro dūtaḥ pariṣkṛto nabhantāmanyake same

tvaṃ no aghna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi

tvāmāpaḥ parisrutaḥ pari yanti svasetavo nabhantāmanyake same
ramayana chapter summarie| ramayana chapter summarie
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 39