Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 4

Rig Veda Book 8. Hymn 4

Rig Veda Book 8 Hymn 4

यदिन्द्र परागपागुदं नयग वा हूयसे नर्भिः

सिमा पुरू नर्षूतो अस्यानवे.असि परशर्ध तुर्वशे

यद वा रुमे रुशमे शयावके कर्प इन्द्र मादयसे सचा

कण्वासस्त्वा बरह्मभि सतोमवाहस इन्द्रा यछन्त्या गहि

यथा गौरो अपा कर्तं तर्ष्यन्नेत्यवेरिणम

आपित्वे नः परपित्वे तूयमा गहि कण्वेषु सु सचा पिब

मन्दन्तु तवा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते

आमुष्या सोममपिबश्चमू सुतं जयेष्ठं तद दधिषे सहः

पर चक्रे सहसा सहो बभञ्ज मन्युमोजसा

विश्वे त इन्द्र पर्तनायवो यहो नि वर्क्षा इव येमिरे

सहस्रेणेव सचते यवीयुधा यस्त आनळ उपस्तुतिं पुत्रं परावर्गं कर्णुते सुवीर्ये दाश्नोति नमौक्तिभिः

मा भेम मा शरमिष्मोग्रस्य सख्ये तव

महत ते वर्ष्णो अभिचक्ष्यं कर्तं पश्येम तुर्वशं यदुम

सव्यामनु सफिग्यं वावसे वर्षा न दानो अस्य रोषति

मध्वा सम्प्र्क्ताः सारघेण धेनवस्तूयमेहि दरवा पिब

अश्वी रथी सुरूप इद गोमानिदिन्द्र ते सखा

शवात्रभजा वयसा सचते सदा चन्द्रो याति सभामुप

रश्यो न तर्ष्यन्नवपानमा गहि पिबा सोमं वशाननु

निमेघमानो मघवन दिवे-दिव ओजिष्ठं दधिषे सहः

अध्वर्यो दरावया तवं सोममिन्द्रः पिपासति

उप नूनंयुयुजे वर्षणा हरी आ च जगाम वर्त्रहा

सवयं चित स मन्यते दाशुरिर्जनो यत्रा सोमस्य तर्म्पसि

इदं ते अन्नं युज्यं समुक्षितं तस्येहि पर दरवा पिब

रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन

अधि बरध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम

उप बरध्नं वावाता वर्षणा हरी इन्द्रमपसु वक्षतः

अर्वाञ्चं तवा सप्तयो.अध्वरश्रियो वहन्तु सवनेदुप

पर पूषणं वर्णीमहे युज्याय पुरूवसुम

स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन

सं नः शिशीहि भुरिजोरिव कषुरं रास्व रायो विमोचन

तवे तन नः सुवेदमुस्रियं वसु यं तवं हिनोषि मर्त्यम

वेमि तवा पूषन्न्र्ञ्जसे वेमि सतोतव आघ्र्णे

न तस्य वेम्यरणं हि तद वसो सतुषे पज्राय साम्ने

परा गावो यवसं कच्चिदाघ्र्णे नित्यं रेक्णो अमर्त्य

अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये

सथूरं राधः शताश्वं कुरुङगस्य दिविष्टिषु

राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि

धीभिः सातानि काण्वस्य वाजिनः परियमेधैरभिद्युभिः

षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवां रषिः

वर्क्षाश्चिन मे अभिपित्वे अरारणुः

गां भजन्त मेहनाश्वं भजन्त मेहन


yadindra prāghapāghudaṃ nyagh vā hūyase nṛbhiḥ

simā purū nṛṣūto asyānave.asi praśardha turvaśe

yad vā rume ruśame śyāvake kṛpa indra mādayase sacā

kaṇvāsastvā brahmabhi stomavāhasa indrā yachantyā ghahi

yathā ghauro apā kṛtaṃ tṛṣyannetyaveriṇam

āpitve naḥ prapitve tūyamā ghahi kaṇveṣu su sacā piba

mandantu tvā maghavannindrendavo rādhodeyāya sunvate

āmuṣyā somamapibaścamū sutaṃ jyeṣṭhaṃ tad dadhiṣe saha


pra cakre sahasā saho babhañja manyumojasā

viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire

sahasreṇeva sacate yavīyudhā yasta ānaḷ upastutiṃ putraṃ prāvarghaṃ kṛṇute suvīrye dāśnoti namauktibhi


mā bhema mā śramiṣmoghrasya sakhye tava

mahat te vṛṣṇo abhicakṣyaṃ kṛtaṃ paśyema turvaśaṃ yadum

savyāmanu sphighyaṃ vāvase vṛṣā na dāno asya roṣati

madhvā sampṛktāḥ sāragheṇa dhenavastūyamehi dravā piba

aśvī rathī surūpa id ghomānidindra te sakhā

vātrabhajā vayasā sacate sadā candro yāti sabhāmupa

yo na tṛṣyannavapānamā ghahi pibā somaṃ vaśānanu

nimeghamāno maghavan dive-diva ojiṣṭhaṃ dadhiṣe saha


adhvaryo drāvayā tvaṃ somamindraḥ pipāsati

upa nūnaṃyuyuje vṛṣaṇā harī ā ca jaghāma vṛtrahā

svayaṃ cit sa manyate dāśurirjano yatrā somasya tṛmpasi

idaṃ te annaṃ yujyaṃ samukṣitaṃ tasyehi pra dravā piba

ratheṣṭhāyādhvaryavaḥ somamindrāya sotana

adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram

upa bradhnaṃ vāvātā vṛṣaṇā harī indramapasu vakṣataḥ

arvāñcaṃ tvā saptayo.adhvaraśriyo vahantu savanedupa

pra pūṣaṇaṃ vṛṇīmahe yujyāya purūvasum

sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana

saṃ naḥ śiśīhi bhurijoriva kṣuraṃ rāsva rāyo vimocana

tve tan naḥ suvedamusriyaṃ vasu yaṃ tvaṃ hinoṣi martyam

vemi tvā pūṣannṛñjase vemi stotava āghṛṇe

na tasya vemyaraṇaṃ hi tad vaso stuṣe pajrāya sāmne

parā ghāvo yavasaṃ kaccidāghṛṇe nityaṃ rekṇo amartya

asmākaṃ pūṣannavitā śivo bhava maṃhiṣṭho vājasātaye

sthūraṃ rādhaḥ śatāśvaṃ kuruṅghasya diviṣṭiṣu

rājñastveṣasya subhaghasya rātiṣu turvaśeṣvamanmahi

dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhairabhidyubhi

aṣṭiṃ sahasrānu nirmajāmaje niryūthāni ghavāṃ ṛi


vṛkṣāścin me abhipitve arāraṇuḥ

ghāṃ bhajanta mehanāśvaṃ bhajanta mehana
leonardo da vinci painting his painting| leonardo da vinci painting his painting
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 4