Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 41

Rig Veda Book 8. Hymn 41

Rig Veda Book 8 Hymn 41

अस्मा ऊ षु परभूतये वरुणाय मरुद्भ्यो.अर्चा विदुष्टरेभ्यः

यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे

तमू षु समना गिरा पितॄणां च मन्मभिः नाभाकस्यप्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे

स कषपः परि षस्वजे नयुस्रो मायया दधे स विश्वं परि दर्शतः

तस्य वेनीरनु वरतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे

यः ककुभो निधारयः पर्थिव्यामधि दर्शतः

स माता पूर्व्यं पदं तद वरुणस्य सप्त्यं स हि गोपा इवेर्योनभन्तामन्यके समे

यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानिगुह्या

स कविः काव्या पुरु रूपं दयौरिव पुष्यति नभन्तामन्यके समे

यस्मिन विश्वानि काव्या चक्रे नाभिरिव शरिता

तरितं जूती सपर्यत वरजे गावो न संयुजे युजे अश्वानयुक्षत नभन्तामन्यके समे

य आस्वत्क आशये विश्वा जातान्येषाम

परि धामानि मर्म्र्शद वरुणस्य पुरो गये विश्वे देवा अनु वरतं नभन्तामन्यके समे

स समुद्रो अपीच्यस्तुरो दयामिव रोहति नि यदासु यजुर्दधे

स माया अर्चिना पदास्त्र्णान नाकमारुहन नभन्तामन्यके समे

यस्य शवेता विचक्षणा तिस्रो भूमीरधिक्षितः

तरिरुत्तराणि पप्रतुर्वरुणस्य धरुवं सदः स सप्तानामिरज्यति नभन्तामन्यके समे

यः शवेतानधिनिर्णिजश्चक्रे कर्ष्णाननु वरता

स धाम पूर्व्यं ममे य सकम्भेन वि रोदसी अजो न दयामधारयन नभन्तामन्यके समे


asmā ū ṣu prabhūtaye varuṇāya marudbhyo.arcā viduṣṭarebhyaḥ

yo dhītā mānuṣāṇāṃ paśvo ghā iva rakṣati nabhantāmanyake same

tamū ṣu samanā ghirā pitṝṇāṃ ca manmabhiḥ nābhākasyapraśastibhiryaḥ sindhūnāmupodaye saptasvasā sa madhyamo nabhantāmanyake same

sa kṣapaḥ pari ṣasvaje nyusro māyayā dadhe sa viśvaṃ pari darśataḥ

tasya venīranu vratamuṣastisro avardhayannabhantāmanyake same

yaḥ kakubho nidhārayaḥ pṛthivyāmadhi darśataḥ

sa mātā pūrvyaṃ padaṃ tad varuṇasya saptyaṃ sa hi ghopā iveryonabhantāmanyake same

yo dhartā bhuvanānāṃ ya usrāṇāmapīcyā veda nāmānighuhyā

sa kaviḥ kāvyā puru rūpaṃ dyauriva puṣyati nabhantāmanyake same

yasmin viśvāni kāvyā cakre nābhiriva śritā

tritaṃ jūtī saparyata vraje ghāvo na saṃyuje yuje aśvānayukṣata nabhantāmanyake same

ya āsvatka āśaye viśvā jātānyeṣām

pari dhāmāni marmṛśad varuṇasya puro ghaye viśve devā anu vrataṃ nabhantāmanyake same

sa samudro apīcyasturo dyāmiva rohati ni yadāsu yajurdadhe

sa māyā arcinā padāstṛṇān nākamāruhan nabhantāmanyake same

yasya śvetā vicakṣaṇā tisro bhūmīradhikṣitaḥ

triruttarāṇi papraturvaruṇasya dhruvaṃ sadaḥ sa saptānāmirajyati nabhantāmanyake same

yaḥ śvetānadhinirṇijaścakre kṛṣṇnanu vratā

sa dhāma pūrvyaṃ mame ya skambhena vi rodasī ajo na dyāmadhārayan nabhantāmanyake same
tudy of fairy tale| introduction of british fairy tale
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 41