Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 42

Rig Veda Book 8. Hymn 42

Rig Veda Book 8 Hymn 42

अस्तभ्नाद दयामसुरो विश्ववेदा अमिमीत वरिमाणं पर्थिव्याः

आसीदद विश्वा भुवनानि सम्राड विश्वेत तानि वरुणस्य वरतानि

एवा वन्दस्व वरुणं बर्हन्तं नमस्या धीरमम्र्तस्य गोपाम

स नः शर्म तरिवरूथं वि यंसत पातं नो दयावाप्र्थिवी उपस्थे

इमां धियं शिक्षमाणस्य देव करतुं दक्षं वरुण सं शिशाधि

ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम

आ वां गरावाणो अश्विना धीभिर्विप्रा अचुच्यवुः

नासत्या सोमपीतये नभन्तामन्यके समे

यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत

नासत्यासोमपीतये नभन्तामन्यके समे

एवा वामह्व ऊतये यथाहुवन्त मेधिराः

नासत्या सोमपीतये नभन्तामन्यके समे


astabhnād dyāmasuro viśvavedā amimīta varimāṇaṃ pṛthivyāḥ

sīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni

evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīramamṛtasya ghopām

sa naḥ śarma trivarūthaṃ vi yaṃsat pātaṃ no dyāvāpṛthivī upasthe

imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃ śiśādhi

yayāti viśvā duritā tarema sutarmāṇamadhi nāvaṃ ruhema

ā
vāṃ ghrāvāṇo aśvinā dhībhirviprā acucyavuḥ

nāsatyā somapītaye nabhantāmanyake same

yathā vāmatriraśvinā ghīrbhirvipro ajohavīt

nāsatyāsomapītaye nabhantāmanyake same

evā vāmahva ūtaye yathāhuvanta medhirāḥ


nāsatyā somapītaye nabhantāmanyake same
polyglot bible bagster| polyglot bible bagster
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 42