Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 43

Rig Veda Book 8. Hymn 43

Rig Veda Book 8 Hymn 43

इमे विप्रस्य वेधसो.अग्नेरस्त्र्तयज्वनः

गिरः सतोमास ईरते

अस्मै ते परतिहर्यते जातवेदो विचर्षणे

अग्ने जनामि सुष्टुतिम

आरोका इव घेदह तिग्मा अग्ने तव तविषः

दद्भिर्वनानि बप्सति

हरयो धूमकेतवो वातजूता उप दयवि

यतन्ते वर्थगग्नयः

एते तये वर्थगग्नय इद्धासः समद्र्क्षत

उषसामिव केतवः

कर्ष्णा रजांसि पत्सुतः परयाणे जातवेदसः

अग्निर्यद रोधति कषमि

धासिं कर्ण्वान ओषधीर्बप्सदग्निर्न वायति

पुनर्यन तरुणीरपि

जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन

अग्निर्वनेषु रोचते

अप्स्वग्ने सधिष टव सौशधीरनु रुध्यसे

गर्भे सञ्जायसे पुनः

उदग्ने तव तद घर्तादर्ची रोचत आहुतम

निंसानं जुह्वो मुखे

उक्षान्नाय वशान्नाय सोमप्र्ष्ठाय वेधसे

सतोमैर्विधेमाग्नये

उत तवा नमसा वयं होतर्वरेण्यक्रतो

अग्ने समिद्भिरीमहे

उत तवा भर्गुवच्छुचे मनुष्वदग्न आहुत

अङगिरस्वद धवामहे

तवं हयग्ने अग्निना विप्रो विप्रेण सन सता

सखा सख्या समिध्यसे

स तवं विप्राय दाशुषे रयिं देहि सहस्रिणम

अग्ने वीरवतीमिषम

अग्ने भरातः सहस्क्र्त रोहिदश्व शुचिव्रत

इमं सतोमंजुषस्व मे

उत तवाग्ने मम सतुतो वाश्राय परतिहर्यते

गोष्ठं गाव इवाशत

तुभ्यं ता अङगिरस्तम विश्वाः सुक्षितयः पर्थक

अग्ने कामाय येमिरे

अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः

अद्मसद्याय हिन्विरे

तं तवामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम

वह्निंहोतारमीळते

पुरुत्रा हि सद्रंं असि विशो विश्वा अनु परभुः

समत्सुत्वा हवामहे

तमीळिष्व य आहुतो.अग्निर्विभ्राजते घर्तैः

इमं नःश्र्णवद धवम

तं तवा वयं हवामहे शर्ण्वन्तं जातवेदसम

अग्ने घनन्तमप दविषः

विशां राजानमद्भुतमध्यक्षं धर्मणामिमम

अग्निमीळे स उ शरवत

अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम

सप्तिं न वाजयामसि

घनन मर्ध्राण्यप दविषो दहन रक्षांसि विश्वहा

अग्नेतिग्मेन दीदिहि

यं तवा जनास इन्धते मनुष्वदङगिरस्तम

अग्ने स बोधिमे वचः

यदग्ने दिविजा अस्यप्सुजा वा सहस्क्र्त

तं तवा गीर्भिर्हवामहे

तुभ्यं घेत ते जना इमे विश्वाः सुक्षितयः पर्थक

धासिं हिन्वन्त्यत्तवे

ते घेदग्ने सवाध्यो.अहा विश्वा नर्चक्षसः

तरन्तः सयाम दुर्गहा

अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम

हर्द्भिर्मन्द्रेभिरीमहे

स तवमग्ने विभावसुः सर्जन सूर्यो न रश्मिभिः

शर्धन तमांसि जिघ्नसे

तत ते सहस्व ईमहे दात्रं यन नोपदस्यति

तवदग्ने वार्यं वसु


ime viprasya vedhaso.aghnerastṛtayajvanaḥ

ghiraḥ stomāsa īrate

asmai te pratiharyate jātavedo vicarṣaṇe

aghne janāmi suṣṭutim

ārokā iva ghedaha tighmā aghne tava tviṣaḥ

dadbhirvanāni bapsati

harayo dhūmaketavo vātajūtā upa dyavi

yatante vṛthaghaghnaya


ete tye vṛthaghaghnaya iddhāsaḥ samadṛkṣata

uṣasāmiva ketava


kṛṣṇā rajāṃsi patsutaḥ prayāṇe jātavedasaḥ

aghniryad rodhati kṣami

dhāsiṃ kṛṇvāna oṣadhīrbapsadaghnirna vāyati

punaryan taruṇīrapi

jihvābhiraha nannamadarciṣā jañjaṇābhavan

aghnirvaneṣu rocate

apsvaghne sadhiṣ ṭava sauśadhīranu rudhyase

gharbhe sañjāyase puna


udaghne tava tad ghṛtādarcī rocata āhutam

niṃsānaṃ juhvo mukhe

ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase

stomairvidhemāghnaye

uta tvā namasā vayaṃ hotarvareṇyakrato

aghne samidbhirīmahe

uta tvā bhṛghuvacchuce manuṣvadaghna āhuta

aṅghirasvad dhavāmahe

tvaṃ hyaghne aghninā vipro vipreṇa san satā

sakhā sakhyā samidhyase

sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam

aghne vīravatīmiṣam

aghne bhrātaḥ sahaskṛta rohidaśva śucivrata

imaṃ stomaṃjuṣasva me

uta tvāghne mama stuto vāśrāya pratiharyate

ghoṣṭhaṃ ghāva ivāśata

tubhyaṃ tā aṅghirastama viśvāḥ sukṣitayaḥ pṛthak

aghne kāmāya yemire

aghniṃ dhībhirmanīṣiṇo medhirāso vipaścitaḥ

admasadyāya hinvire

taṃ tvāmajmeṣu vājinaṃ tanvānā aghne adhvaram

vahniṃhotāramīḷate

purutrā hi sadṛṃṃ asi viśo viśvā anu prabhuḥ

samatsutvā havāmahe

tamīḷiṣva ya āhuto.aghnirvibhrājate ghṛtaiḥ

imaṃ naḥśṛavad dhavam

taṃ tvā vayaṃ havāmahe śṛṇvantaṃ jātavedasam

aghne ghnantamapa dviṣa


viśāṃ rājānamadbhutamadhyakṣaṃ dharmaṇāmimam

aghnimīḷe sa u śravat

aghniṃ viśvāyuvepasaṃ maryaṃ na vājinaṃ hitam

saptiṃ na vājayāmasi

ghnan mṛdhrāṇyapa dviṣo dahan rakṣāṃsi viśvahā

aghnetighmena dīdihi

yaṃ tvā janāsa indhate manuṣvadaṅghirastama

aghne sa bodhime vaca


yadaghne divijā asyapsujā vā sahaskṛta

taṃ tvā ghīrbhirhavāmahe

tubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak

dhāsiṃ hinvantyattave

te ghedaghne svādhyo.ahā viśvā nṛcakṣasaḥ

tarantaḥ syāma durghahā

aghniṃ mandraṃ purupriyaṃ śīraṃ pāvakaśociṣam

hṛdbhirmandrebhirīmahe

sa tvamaghne vibhāvasuḥ sṛjan sūryo na raśmibhi

ardhan tamāṃsi jighnase

tat te sahasva īmahe dātraṃ yan nopadasyati

tvadaghne vāryaṃ vasu
rimad bhagavad gita| bhagavad gita srimad
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 43