Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 44

Rig Veda Book 8. Hymn 44

Rig Veda Book 8 Hymn 44

समिधाग्निं दुवस्यत घर्तैर्बोधयतातिथिम

आस्मिन हव्याजुहोतन

अग्ने सतोमं जुषस्व मे वर्धस्वानेन मन्मना

परति सूक्तानि हर्य नः

अग्निं दूतं पुरो दधे हव्यवाहमुप बरुवे

देवाना सादयादिह

उत ते बर्हन्तो अर्चयः समिधानस्य दीदिवः

अग्ने शुक्रासीरते

उप तवा जुह्वो मम घर्ताचीर्यन्तु हर्यत

अग्ने हव्या जुषस्व नः

मन्द्रं होतारं रत्विजं चित्रभानुं विभावसुम

अग्निमीळे स उ शरवत

परत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम

अध्वराणामभिश्रियम

जुषानो अङगिरस्तमेमा हव्यान्यानुषक

अग्ने यज्ञं नयर्तुथा

समिधान उ सन्त्य शुक्रशोच इहा वह

चिकित्वान दैव्यं जनम

विप्रं होतारमद्रुहं धूमकेतुं विभावसुम

यज्ञानां केतुमीमहे

अग्ने नि पाहि नस्त्वं परति षम देव रीषतः

भिन्धि दवेषः सहस्क्र्त

अग्निः परत्नेन मन्मना शुम्भानस्तन्वं सवाम

कविर्विप्रेण वाव्र्धे

ऊर्जो नपातमा हुवे.अग्निं पावकशोचिषम

अस्मिन यज्ञे सवध्वरे

स नो मित्रमहस्त्वमग्ने शुक्रेण सोचिषा

देवैरा सत्सिबर्हिषि

यो अग्निं तन्वो दमे देवं मर्तः सपर्यति

तस्मा इद दीदयद वसु

अग्निर्मूर्धा दिवः ककुत पतिः पर्थिव्या अयम

अपां रेतांसि जिन्वति

उदग्ने शुचयस्तव शुक्रा भराजन्त ईरते

तव जयोतींष्यर्चयः

ईषिषे वार्यस्य हि दात्रस्याग्ने सवर्पतिः

सतोता सयां तव शर्मणि

तवामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः

तवां वर्धन्तु नो गिरः

अदब्धस्य सवधावतो दूतस्य रेभतः सदा

अग्नेः सख्यं वर्णीमहे

अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः

शुचीरोचत आहुतः

उत तवा धीतयो मम गिरो वर्धन्तु विश्वहा

अग्ने सख्यस्य बोधि नः

यदग्ने सयामहं तवं तवं वा घा सया अहम

सयुष टे सत्या इहाशिषः

वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः

सयाम ते सुमतावपि

अग्ने धर्तव्रताय ते समुद्रायेव सिन्धवः

गिरो वाश्रासीरते

युवानं विश्पतिं कविं विश्वादं पुरुवेपसम

अग्निं शुम्भामि मन्मभिः

यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे

सतोमैरिषेमाग्नये

अयमग्ने तवे अपि जरिता भूतु सन्त्य

तस्मै पावक मर्ळय

धीरो हयस्यद्मसद विप्रो न जाग्र्विः सदा

अग्ने दीदयसि दयवि

पुराग्ने दुरितेभ्यः पुरा मर्ध्रेभ्यः कवे

पर ण आयुर्वसो तिर


samidhāghniṃ duvasyata ghṛtairbodhayatātithim

āsmin havyājuhotana

aghne stomaṃ juṣasva me vardhasvānena manmanā

prati sūktāni harya na


aghniṃ dūtaṃ puro dadhe havyavāhamupa bruve

devānā sādayādiha

ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ

aghne śukrāsaīrate

upa tvā juhvo mama ghṛtācīryantu haryata

aghne havyā juṣasva na


mandraṃ hotāraṃ ṛtvijaṃ citrabhānuṃ vibhāvasum

aghnimīḷe sa u śravat

pratnaṃ hotāramīḍyaṃ juṣṭamaghniṃ kavikratum

adhvarāṇāmabhiśriyam

juṣāno aṅghirastamemā havyānyānuṣak

aghne yajñaṃ nayaṛtuthā

samidhāna u santya śukraśoca ihā vaha

cikitvān daivyaṃ janam

vipraṃ hotāramadruhaṃ dhūmaketuṃ vibhāvasum

yajñānāṃ ketumīmahe

aghne ni pāhi nastvaṃ prati ṣma deva rīṣataḥ

bhindhi dveṣaḥ sahaskṛta

aghniḥ pratnena manmanā śumbhānastanvaṃ svām

kavirvipreṇa vāvṛdhe

ūrjo napātamā huve.aghniṃ pāvakaśociṣam

asmin yajñe svadhvare

sa no mitramahastvamaghne śukreṇa sociṣā


devairā satsibarhiṣi

yo aghniṃ tanvo dame devaṃ martaḥ saparyati

tasmā id dīdayad vasu

aghnirmūrdhā divaḥ kakut patiḥ pṛthivyā ayam

apāṃ retāṃsi jinvati

udaghne śucayastava śukrā bhrājanta īrate

tava jyotīṃṣyarcaya

ī
iṣe vāryasya hi dātrasyāghne svarpatiḥ

stotā syāṃ tava śarmaṇi

tvāmaghne manīṣiṇastvāṃ hinvanti cittibhiḥ

tvāṃ vardhantu no ghira


adabdhasya svadhāvato dūtasya rebhataḥ sadā

aghneḥ sakhyaṃ vṛṇīmahe

aghniḥ śucivratatamaḥ śucirvipraḥ śuciḥ kavi

ucīrocata āhuta


uta tvā dhītayo mama ghiro vardhantu viśvahā

aghne sakhyasya bodhi na


yadaghne syāmahaṃ tvaṃ tvaṃ vā ghā syā aham

syuṣ ṭe satyā ihāśiṣa


vasurvasupatirhi kamasyaghne vibhāvasuḥ

syāma te sumatāvapi

aghne dhṛtavratāya te samudrāyeva sindhavaḥ

ghiro vāśrāsaīrate

yuvānaṃ viśpatiṃ kaviṃ viśvādaṃ puruvepasam

aghniṃ śumbhāmi manmabhi


yajñānāṃ rathye vayaṃ tighmajambhāya vīḷave

stomairiṣemāghnaye

ayamaghne tve api jaritā bhūtu santya

tasmai pāvaka mṛḷaya

dhīro hyasyadmasad vipro na jāghṛviḥ sadā

aghne dīdayasi dyavi

purāghne duritebhyaḥ purā mṛdhrebhyaḥ kave

pra ṇa āyurvaso tira
freemasonry in symbolism| ymbolism of freemasonry
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 44