Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 46

Rig Veda Book 8. Hymn 46

Rig Veda Book 8 Hymn 46

तवावतः पुरूवसो वयमिन्द्र परणेतः समसि सथातर्हरीणाम

तवां हि सत्यमद्रिवो विद्म दातारमिषाम

विद्म दातारं रयीणाम

आ यस्य ते महिमानं शतमूते शतक्रतो

गीर्भिर्ग्र्णन्ति कारवः

सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा

मित्रः पान्त्यद्रुहः

दधानो गोमदश्ववद सुवीर्यमादित्यजूत एधते

सदा राया पुरुस्प्र्हा

तमिन्द्रं दानमीमहे शवसानमभीर्वम

ईशानं राय ईमहे

तस्मिन हि सन्त्यूतयो विश्वा अभीरवः सचा

तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम

यस्ते मदो वरेण्यो य इन्द्र वर्त्रहन्तमः

य आददिः सवर्न्र्भिर्यः पर्तनासु दुष्टरः

यो दुष्टरो विश्ववार शरवाय्यो वाजेष्वस्ति तरुता

सनः शविष्ठ सवना वसो गहि गमेम गोमति वरजे

गव्यो षु णो यथा पुराश्वयोत रथया

वरिवस्य महामह

नहि ते शूर राधसो.अन्तं विन्दामि सत्रा

दशस्या नो मघवन नू चिदद्रिवो धियो वाजेभिराविथ

य रष्वः शरावयत्सखा विश्वेत स वेद जनिमा पुरुष्टुतः

तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः

स नो वाजेष्वविता पुरूवसुः पुरःस्थाता मघवा वर्त्रहा भुवत

अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम

इन्द्रं नाम शरुत्यं शाकिनं वचो यथा

ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनम

नूनमथ

विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः

कर्पयतो नूनमत्यथ

महः सु वो अरमिषे सतवामहे मीळ्हुषे अरंगमाय जग्मये

यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गायेत्वा नमसा गिरा

ये पातयन्ते अज्मभिर्गिरीणां सनुभिरेषाम

यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां पराध्वरे

परभङगं दुर्मतीनामिन्द्र शविष्ठा भर

रयिमस्मभ्यं युज्यं चोदयन्मते जयेष्ठं चोदयन्मते

सनितः सुसनितरुग्र चित्र चेतिष्ठ सून्र्त

परासहा सम्राट सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम

आ स एतु य ईवदानदेवः पूर्तमाददे

यथा चिद वशो अश्व्यः पर्थुश्रवसि कानीते.अस्या वयुष्याददे

षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिंशता

दश शयावीनां शता दश तर्यरुषीणां दश गवां सहस्रा

दश शयावा रधद्रयो वीतवारास आशवः

मथ्रा नेमिं नि वाव्र्तुः

दानासः पर्थुश्रवसः कानीतस्य सुराधसः

रथं हिरण्ययं ददन मंहिष्टः सूरिरभूद वर्षिष्ठमक्र्त शरवः

आ नो वायो महे तने याहि मखाय पाजसे

वयं हि ते चक्र्मा भूरि दावने सद्यश्चिन महि दावने

यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम

एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः

यो म इमं चिदु तमनामन्दच्चित्रं दावने

अरट्वे अक्षेनहुषे सुक्र्त्वनि सुक्र्त्तराय सुक्रतुः

उचथ्ये वपुषि यः सवराळ उत वायो घर्तस्नाः

अश्वेषितं रजेषितं शुनेषितं पराज्म तदिदं नु तत

अध परियमिषिराय षस्टिं सहस्रासनम

अश्वानामिन न वर्ष्णाम

गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः

अध यच्चारथे गणे शतमुष्ट्रानचिक्रदत

अध शवित्नेषु विंशतिं शता

शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे

ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः

अध सया योषणा मही परतीची वशमश्व्यम

अधिरुक्मा वि नीयते


tvāvataḥ purūvaso vayamindra praṇetaḥ smasi sthātarharīṇām

tvāṃ hi satyamadrivo vidma dātāramiṣām

vidma dātāraṃ rayīṇām

ā
yasya te mahimānaṃ śatamūte śatakrato

ghīrbhirghṛṇanti kārava


sunītho ghā sa martyo yaṃ maruto yamaryamā

mitraḥ pāntyadruha


dadhāno ghomadaśvavad suvīryamādityajūta edhate

sadā rāyā puruspṛhā

tamindraṃ dānamīmahe śavasānamabhīrvam

īś
naṃ rāya īmahe

tasmin hi santyūtayo viśvā abhīravaḥ sacā

tamā vahantu saptayaḥ purūvasuṃ madāya harayaḥ sutam

yaste mado vareṇyo ya indra vṛtrahantamaḥ

ya ādadiḥ svarnṛbhiryaḥ pṛtanāsu duṣṭara


yo duṣṭaro viśvavāra śravāyyo vājeṣvasti tarutā

sanaḥ śaviṣṭha savanā vaso ghahi ghamema ghomati vraje

ghavyo ṣu ṇo yathā purāśvayota rathayā

varivasya mahāmaha

nahi te śūra rādhaso.antaṃ vindāmi satrā

daśasyā no maghavan nū cidadrivo dhiyo vājebhirāvitha

ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ

taṃ viśve mānuṣā yughendraṃ havante taviṣaṃ yatasruca


sa no vājeṣvavitā purūvasuḥ puraḥsthātā maghavā vṛtrahā bhuvat

abhi vo vīramandhaso madeṣu ghāya ghirā mahā vicetasam

indraṃ nāma śrutyaṃ śākinaṃ vaco yathā

dadī rekṇastanve dadirvasu dadirvājeṣu puruhūta vājinam

nūnamatha

viśveṣāmirajyantaṃ vasūnāṃ sāsahvāṃsaṃ cidasya varpasaḥ

kṛpayato nūnamatyatha

mahaḥ su vo aramiṣe stavāmahe mīḷhuṣe araṃghamāya jaghmaye

yajñebhirghīrbhirviśvamanuṣāṃ marutāmiyakṣasi ghāyetvā namasā ghirā

ye pātayante ajmabhirghirīṇāṃ snubhireṣām

yajñaṃ mahiṣvaṇīnāṃ sumnaṃ tuviṣvaṇīnāṃ prādhvare

prabhaṅghaṃ durmatīnāmindra śaviṣṭhā bhara

rayimasmabhyaṃ yujyaṃ codayanmate jyeṣṭhaṃ codayanmate

sanitaḥ susanitarughra citra cetiṣṭha sūnṛta

prāsahā samrāṭ sahuriṃ sahantaṃ bhujyuṃ vājeṣu pūrvyam

ā
sa etu ya īvadānadevaḥ pūrtamādade

yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte.asyā vyuṣyādade

aṣṭiṃ sahasrāśvyasyāyutāsanamuṣṭrānāṃ viṃśatiṃśatā

daśa śyāvīnāṃ śatā daśa tryaruṣīṇāṃ daśa ghavāṃ sahasrā

daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ

mathrā nemiṃ ni vāvṛtu


dānāsaḥ pṛthuśravasaḥ kānītasya surādhasaḥ

rathaṃ hiraṇyayaṃ dadan maṃhiṣṭaḥ sūrirabhūd varṣiṣṭhamakṛta śrava

ā
no vāyo mahe tane yāhi makhāya pājase

vayaṃ hi te cakṛmā bhūri dāvane sadyaścin mahi dāvane

yo aśvebhirvahate vasta usrāstriḥ sapta saptatīnām

ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ


yo ma imaṃ cidu tmanāmandaccitraṃ dāvane

araṭve akṣenahuṣe sukṛtvani sukṛttarāya sukratu


ucathye vapuṣi yaḥ svarāḷ uta vāyo ghṛtasnāḥ


aśveṣitaṃ rajeṣitaṃ śuneṣitaṃ prājma tadidaṃ nu tat

adha priyamiṣirāya ṣasṭiṃ sahasrāsanam

aśvānāmin na vṛṣṇm

ghāvo na yūthamupa yanti vadhraya upa mā yanti vadhraya


adha yaccārathe ghaṇe śatamuṣṭrānacikradat

adha śvitneṣu viṃśatiṃ śatā

ataṃ dāse balbūthe viprastarukṣa ā dade

te te vāyavime janā madantīndraghopā madanti devaghopāḥ


adha syā yoṣaṇā mahī pratīcī vaśamaśvyam

adhirukmā vi nīyate
the bible and the forgotten books of eden| the bible and the forgotten books of eden
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 46