Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 47

Rig Veda Book 8. Hymn 47

Rig Veda Book 8 Hymn 47

महि वो महतामवो वरुण मित्र दाशुषे

यमादित्या अभि दरुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुूतयो व ऊतयः

विदा देवा अघानामादित्यासो अपाक्र्तिम

पक्षा वयो यथोपरि वयस्मे शर्म यछतानेहसो व ऊतयः सुूतयो व ऊतयः

वयस्मे अधि शर्म तत पक्षा वयो न यन्तन

विश्वानि विश्ववेदसो वरूथ्या मनामहे.अनेहसो व ऊतयः सुूतयो व ऊतयः

यस्मा अरासत कषयं जीवातुं च परचेतसः

मनोर्विश्वस्य घेदिम आदित्या राय ईशते.अनेहसो व ऊतयः सुूतयो व ऊतयः

परि णो वर्णजन्नघा दुर्गाणि रथ्यो यथा

सयामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुूतयो व ऊतयः

परिह्व्र्तेदना जनो युष्मादत्तस्य वायति

देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुूतयो व ऊतयः

न तं तिग्मं चन तयजो न दरासदभि तं गुरु

यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुूतयो व ऊतयः

युष्मे देवा अपि षमसि युध्यन्त इव वर्मसु

यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुूतयो व ऊतयः

अदितिर्न उरुष्यत्वदितिः शर्म यछतु

माता मित्रस्य रेवतो.अर्यम्णो वरुणस्य चानेहसो व ऊतयः सुूतयो व ऊतयः

यद देवाः शर्म शरणं यद भद्रं यदनातुरम

तरिधातु यद वरूथ्यं तदस्मासु वि यन्तनानेहसो व उतयःसुूतयो व ऊतयः

आदित्या अव हि खयताधि कूलादिव सपशः

सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुूतयो व ऊतयः

नेह भद्रं रक्षस्विने नावयै नोपया उत

गवे च भद्रं धेनवे वीराय च शरवस्यते.अनेहसो न ऊतयः सुूतयो व ऊतयः

यदाविर्यदपीच्यं देवासो अस्ति दुष्क्र्तम

तरिते तद विश्वमाप्त्य आरे अस्मद दधातनानेहसो व ऊतयः सुूतयोव ऊतयः

यच्च गोषु दुष्वप्न्यं यच्चास्मे दुहितर्दिवः

तरिताय तद विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुूतयो व ऊतयः

निष्कं वा घा कर्णवते सरजं वा दुहितर्दिवः

तरिते दुष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुूतयो व ऊतयः

तदन्नाय तदपसे तं भागमुपसेदुषे

तरिताय च दविताय चोषो दुष्वप्न्यं वहानेहसो व ऊतयः सुूतयो व ऊतयः

यथा कलां यथा शफं यथ रणं संनयामसि

एवा दुष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयःसुूतयो व ऊतयः

अजैष्माद्यासनाम चाभूमानागसो वयम

उषो यस्माद दुष्वप्न्यादभैष्माप तदुछत्वनेहसो व ऊतयः सुूतयोव ऊतयः


mahi vo mahatāmavo varuṇa mitra dāśuṣe

yamādityā abhi druho rakṣathā nemaghaṃ naśadanehaso va ūtayaḥ suūtayo va ūtaya


vidā devā aghānāmādityāso apākṛtim

pakṣā vayo yathopari vyasme śarma yachatānehaso va ūtayaḥ suūtayo va ūtaya


vyasme adhi śarma tat pakṣā vayo na yantana

viśvāni viśvavedaso varūthyā manāmahe.anehaso va ūtayaḥ suūtayo va ūtaya


yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ

manorviśvasya ghedima ādityā rāya īśate.anehaso va ūtayaḥ suūtayo va ūtaya


pari ṇo vṛṇajannaghā durghāṇi rathyo yathā

syāmedindrasya śarmaṇyādityānāmutāvasyanehaso va ūtayaḥ suūtayo va ūtaya


parihvṛtedanā jano yuṣmādattasya vāyati

devā adabhramāśa vo yamādityā ahetanānehaso va ūtayaḥ suūtayo va ūtaya


na taṃ tighmaṃ cana tyajo na drāsadabhi taṃ ghuru

yasmā u śarma sapratha ādityāso arādhvamanehaso va ūtayaḥ suūtayo va ūtaya


yuṣme devā api ṣmasi yudhyanta iva varmasu

yūyaṃ maho na enaso yūyamarbhāduruṣyatānehaso va ūtayaḥ suūtayo va ūtaya


aditirna uruṣyatvaditiḥ śarma yachatu

mātā mitrasya revato.aryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtaya


yad devāḥ śarma śaraṇaṃ yad bhadraṃ yadanāturam

tridhātu yad varūthyaṃ tadasmāsu vi yantanānehaso va utayaḥsuūtayo va ūtaya

dityā ava hi khyatādhi kūlādiva spaśaḥ

sutīrthamarvato yathānu no neṣathā sughamanehaso va ūtayaḥ suūtayo va ūtaya


neha bhadraṃ rakṣasvine nāvayai nopayā uta

ghave ca bhadraṃ dhenave vīrāya ca śravasyate.anehaso na ūtayaḥ suūtayo va ūtaya


yadāviryadapīcyaṃ devāso asti duṣkṛtam

trite tad viśvamāptya āre asmad dadhātanānehaso va ūtayaḥ suūtayova ūtaya


yacca ghoṣu duṣvapnyaṃ yaccāsme duhitardivaḥ

tritāya tad vibhāvaryāptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtaya


niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitardivaḥ

trite duṣvapnyaṃ sarvamāptye pari dadmasyanehaso va ūtayaḥ suūtayo va ūtaya


tadannāya tadapase taṃ bhāghamupaseduṣe

tritāya ca dvitāya coṣo duṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtaya


yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi

evā duṣvapnyaṃ sarvamāptye saṃ nayāmasyanehaso va ūtayaḥsuūtayo va ūtaya


ajaiṣmādyāsanāma cābhūmānāghaso vayam

uṣo yasmād duṣvapnyādabhaiṣmāpa taduchatvanehaso va ūtayaḥ suūtayova ūtayaḥ
kings local school district kings mill| i samuel chapter 27
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 47