Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 48

Rig Veda Book 8. Hymn 48

Rig Veda Book 8 Hymn 48

सवादोरभक्षि वयसः सुमेधाः सवाध्यो वरिवोवित्तरस्य

विश्वे यं देवा उत मर्त्यासो मधु बरुवन्तो अभि संचरन्ति

अन्तश्च परागा अदितिर्भवास्यवयाता हरसो दैव्यस्य

इन्दविन्द्रस्य सख्यं जुषाणः शरौष्टीव धुरमनु राय रध्याः

अपाम सोममम्र्ता अभूमागन्म जयोतिरविदाम देवान

किं नूनमस्मान कर्णवदरातिः किमु धूर्तिरम्र्त मर्त्यस्य

शं नो भव हर्द आ पीत इन्दो पितेव सोम सूनवे सुशेवः

सखेव सख्य उरुशंस धीरः पर ण आयुर्जीवसे सोमतारीः

इमे मा पीता यशस उरुष्यवो रथं न गावः समनाहपर्वसु

ते मा रक्षन्तु विस्रसश्चरित्रादुत मा सरामाद्यवयन्त्विन्दवः

अग्निं न मा मथितं सं दिदीपः पर चक्षय कर्णुहि वस्यसो नः

अथा हि ते मद आ सोम मन्ये रेवानिव पर चरापुष्टिमछ

इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः

सोम राजन पर ण आयूंषि तारीरहानीव सूर्यो वासराणि

सोम राजन मर्ळया नः सवस्ति तव समसि वरत्यास्तस्य विद्धि

अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परादाः

तवं हि नस्तन्वः सोम गोपा गात्रे-गात्रे निषसत्था नर्चक्षाः

यत ते वयं परमिनाम वरतानि स नो मर्ळ सुषखादेव वस्यः

रदूदरेण साख्या सचेय यो मा न रिष्येद धर्यश्व पीतः

अयं यः सोमो नयधाय्यस्मे तस्मा इन्द्रं परतिरमेम्यायुः

अप तया अस्थुरनिरा अमीवा निरत्रसन तमिषीचीरभैषुः

आ सोमो अस्मानरुहद विहाया अगन्म यत्र परतिरन्त आयुः

यो न इन्दुः पितरो हर्त्सु पीतो.अमर्त्यो मर्त्यानाविवेश

तस्मै सोमाय हविषा विधेम मर्ळीके अस्य सुमतौ सयाम

तवं सोम पित्र्भिः संविदानो.अनु दयावाप्र्थिवी आ ततन्थ

तस्मै त इन्दो हविषा विधेम वयं सयाम पतयो रयीणाम

तरातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः

वयं सोमस्य विश्वह परियासः सुवीरासो विदथमावदेम

तवं नः सोम विश्वतो वयोधास्त्वं सवर्विदा विशा नर्चक्षाः

तवं न इन्द ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात


svādorabhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya

viśve yaṃ devā uta martyāso madhu bruvanto abhi saṃcaranti

antaśca prāghā aditirbhavāsyavayātā haraso daivyasya

indavindrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuramanu rāya ṛdhyāḥ


apāma somamamṛtā abhūmāghanma jyotiravidāma devān

kiṃ nūnamasmān kṛṇavadarātiḥ kimu dhūrtiramṛta martyasya

śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ

sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyurjīvase somatārīḥ


ime mā pītā yaśasa uruṣyavo rathaṃ na ghāvaḥ samanāhaparvasu

te mā rakṣantu visrasaścaritrāduta mā srāmādyavayantvindava


aghniṃ na mā mathitaṃ saṃ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ

athā hi te mada ā soma manye revāniva pra carāpuṣṭimacha

iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ

soma rājan pra ṇa āyūṃṣi tārīrahānīva sūryo vāsarāṇi

soma rājan mṛḷayā naḥ svasti tava smasi vratyāstasya viddhi

alarti dakṣa uta manyurindo mā no aryo anukāmaṃ parādāḥ


tvaṃ hi nastanvaḥ soma ghopā ghātre-ghātre niṣasatthā nṛcakṣāḥ


yat te vayaṃ pramināma vratāni sa no mṛḷa suṣakhādeva vasya

dūdareṇa sākhyā saceya yo mā na riṣyed dharyaśva pītaḥ

ayaṃ yaḥ somo nyadhāyyasme tasmā indraṃ pratiramemyāyu


apa tyā asthuranirā amīvā niratrasan tamiṣīcīrabhaiṣu

ā
somo asmānaruhad vihāyā aghanma yatra pratiranta āyu


yo na induḥ pitaro hṛtsu pīto.amartyo martyānāviveśa

tasmai somāya haviṣā vidhema mṛḷīke asya sumatau syāma

tvaṃ soma pitṛbhiḥ saṃvidāno.anu dyāvāpṛthivī ā tatantha

tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām

trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ

vayaṃ somasya viśvaha priyāsaḥ suvīrāso vidathamāvadema

tvaṃ naḥ soma viśvato vayodhāstvaṃ svarvidā viśā nṛcakṣāḥ


tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātāduta vā purastāt
lodge of sorrow| fellow craft degree ritual
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 48