Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 54

Rig Veda Book 8. Hymn 54

Rig Veda Book 8 Hymn 54

एतत त इन्द्र वीर्यं गीर्भिर्ग्र्णन्ति कारवः

ते सतोभन्त ऊर्जमावन घर्तश्चुतं पौरासो नक्षन धीतिभिः

नक्षन्त इन्द्रमवसे सुक्र्त्यया येषां सुतेषु मन्दसे

यथा संवर्ते अमदो यथा कर्श एवास्मे इन्द्र मत्स्व

आ नो विश्वे सजोषसो देवासो गन्तनोप नः

वसवो रुद्रावसे न आ गमञ्छ्र्ण्वन्तु मरुतो हवम

पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः

आपो वातः पर्वतासो वनस्पतिः शर्णोतु पर्थिवी हवम

यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम

तेन नो बोधि सधमाद्यो वर्धे भगो दानाय वर्त्रहन

आजिपते नर्पते तवमिद धि नो वाज आ वक्षि सुक्रतो

वीतीहोत्राभिरुत देववीतिभिः ससवांसो वि शर्ण्विरे

सन्ति हयर्य आशिष इन्द्र आयुर्जनानाम

अस्मान नक्षस्वमघवन्नुपावसे धुक्षस्व पिप्युषीमिषम

वयं त इन्द्र सतोमेभिर्विधेम तवमस्माकं शतक्रतो

महि सथूरं शशयं राधो अह्रयं परस्कण्वाय नि तोशय


etat ta indra vīryaṃ ghīrbhirghṛṇanti kāravaḥ

te stobhanta ūrjamāvan ghṛtaścutaṃ paurāso nakṣan dhītibhi


nakṣanta indramavase sukṛtyayā yeṣāṃ suteṣu mandase

yathā saṃvarte amado yathā kṛśa evāsme indra matsva

ā
no viśve sajoṣaso devāso ghantanopa naḥ

vasavo rudrāavase na ā ghamañchṛṇvantu maruto havam

pūṣā viṣṇurhavanaṃ me sarasvatyavantu sapta sindhava

po vātaḥ parvatāso vanaspatiḥ śṛotu pṛthivī havam

yadindra rādho asti te māghonaṃ maghavattama

tena no bodhi sadhamādyo vṛdhe bhagho dānāya vṛtrahan

ājipate nṛpate tvamid dhi no vāja ā vakṣi sukrato

vītīhotrābhiruta devavītibhiḥ sasavāṃso vi śṛṇvire

santi hyarya āśiṣa indra āyurjanānām

asmān nakṣasvamaghavannupāvase dhukṣasva pipyuṣīmiṣam

vayaṃ ta indra stomebhirvidhema tvamasmākaṃ śatakrato

mahi sthūraṃ śaśayaṃ rādho ahrayaṃ praskaṇvāya ni tośaya
pike morals dogma pdf| morals and dogma download
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 54