Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 56

Rig Veda Book 8. Hymn 56

Rig Veda Book 8 Hymn 56

परति ते दस्यवे वर्क राधो अदर्श्यह्रयम

दयौर्न परथिना शवः

दश मह्यं पौतक्रतः सहस्रा दस्यवे वर्कः

नित्याद रायो अमंहत

शतं मे गर्दभानां शतमूर्णावतीनाम

शतं दासानति सरजः

तत्रो अपि पराणीयत पूतक्रतायै वयक्ता

अश्वानामिन न यूथ्याम

अचेत्यग्निश्चिकितुर्हव्यवाट स सुमद्रथः

अग्निः शुक्रेण शोचिषा बर्हत सूरो अरोचत दिवि सूर्यो अरोचत


prati te dasyave vṛka rādho adarśyahrayam

dyaurna prathinā śava


daśa mahyaṃ pautakrataḥ sahasrā dasyave vṛkaḥ

nityād rāyo amaṃhata

śataṃ me ghardabhānāṃ śatamūrṇāvatīnām

śataṃ dāsānati sraja


tatro api prāṇīyata pūtakratāyai vyaktā

aśvānāmin na yūthyām

acetyaghniścikiturhavyavāṭ sa sumadrathaḥ

aghniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata
polyglot bible bagster| polyglot bible bagster
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 56