Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 57

Rig Veda Book 8. Hymn 57

Rig Veda Book 8 Hymn 57

युवं देवा करतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा

आगछतं नासत्या शचीभिरिदं तर्तीयं सवनं पिबाथः

युवां देवास्त्रय एकादशासः सत्याः सत्यस्य दद्र्शे पुरस्तात

अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी

पनाय्यं तदश्विना कर्तं वां वर्षभो दिवो रजसः पर्थिव्याः

सहस्रं शंसा उत ये गविष्टौ सर्वानित तानुप याता पिबध्यै

अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम

पिबतं सोमं मधुमन्तमस्मे पर दाश्वांसमवतं शचीभिः


yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā

ghachataṃ nāsatyā śacībhiridaṃ tṛtīyaṃ savanaṃ pibātha


yuvāṃ devāstraya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt

asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somamaśvinā dīdyaghnī

panāyyaṃ tadaśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ


sahasraṃ śaṃsā uta ye ghaviṣṭau sarvānit tānupa yātā pibadhyai

ayaṃ vāṃ bhāgho nihito yajatremā ghiro nāsatyopa yātam

pibataṃ somaṃ madhumantamasme pra dāśvāṃsamavataṃ śacībhiḥ
folk tales tall tales legends myth| the amazing tales of wildcat arrow
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 57