Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 6

Rig Veda Book 8. Hymn 6

Rig Veda Book 8 Hymn 6

महानिन्द्रो य ओजसा पर्जन्यो वर्ष्टिमानिव

सतोमैर्वत्सस्य वाव्र्धे

परजां रतस्य पिप्रतः पर यद भरन्त वह्नयः

विप्रा रतस्य वाहसा

कण्वा इन्द्रं यदक्रत सतोमैर्यज्ञस्य साधनम

जामिब्रुवत आयुधम

समस्य मन्यवे विशो विश्वा नमन्त कर्ष्टयः

समुद्रायेव सिन्धवः

ओजस्तदस्य तित्विष उभे यद समवर्तयत

इन्द्रश्चर्मेवरोदसी

वि चिद वर्त्रस्य दोधतो वज्रेण शतपर्वणा

शिरो बिभेदव्र्ष्णिना

इमा अभि पर णोनुमो विपामग्रेषु धीतयः

अग्नेः शोचिर्न दिद्युतः

गुहा सतीरुप तमना पर यच्छोचन्त धीतयः

कण्वार्तस्य धारया

पर तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम

पर बरह्मपूर्वचित्तये

अहमिद धि पितुष परि मेधां रतस्य जग्रभ

अहं सूर्य इवाजनि

अहं परत्नेन मन्मना गिरः शुम्भामि कण्ववत

येनेन्द्रःशुष्ममिद दधे

ये तवामिन्द्र न तुष्टुवुरषयो ये च तुष्टुवुः

ममेद्वर्धस्व सुष्टुतः

यदस्य मन्युरध्वनीद वि वर्त्रं पर्वशो रुजन

अपः समुद्रमैरयत

नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि

वर्षाह्युग्र शर्ण्विषे

न दयाव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम

न विव्यचन्त भूमयः

यस्त इन्द्र महीरप सतभूयमान आशयत

नि तं पद्यासु शिश्नथः

य इमे रोदसी मही समीची समजग्रभीत

तमोभिरिन्द्र तं गुहः

य इन्द्र यतयस्त्वा भर्गवो ये च तुष्टुवुः

ममेदुग्र शरुधी हवम

इमास्त इन्द्र पर्श्नयो घर्तं दुहत आशिरम

एनां रतस्य पिप्युषीः

या इन्द्र परस्वस्त्वासा गर्भमचक्रिरन

परि धर्मेव सूर्यम

तवामिच्छवसस पते कण्वा उक्थेन वाव्र्धुः

तवां सुतास इन्दवः

तवेदिन्द्र परणीतिषूत परशस्तिरद्रिवः

यज्ञो वितन्तसाय्यः

आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम

उत परजां सुवीर्यम

उत तयदाश्वश्व्यं यदिन्द्र नाहुषीष्वा

अग्रे विक्षुप्रदीदयत

अभि वरजं न तत्निषे सूर उपाकचक्षसम

यदिन्द्र मर्ळयासि नः

यदङग तविषीयस इन्द्र परराजसि कषितीः

महानपार ओजसा

तं तवा हविष्मतीर्विश उप बरुवत ऊतये

उरुज्रयसमिन्दुभिः

उपह्वरे गिरीणां संगथे च नदीनाम

धिया विप्रो अजायत

अतः समुद्रमुद्वतश्चिकित्वानव पश्यति

यतो विपान एजति

आदित परत्नस्य रेतसो जयोतिष पश्यन्ति वासरम

परो यदिध्यते दिवा

कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम

उतो शविष्ठ वर्ष्ण्यम

इमां म इन्द्र सुष्टुतिं जुषस्व पर सु मामव

उत परवर्धया मतिम

उत बरह्मण्या वयं तुभ्यं परव्र्द्ध वज्रिवः

विप्रा अतक्ष्म जीवसे

अभि कण्वा अनूषतापो न परवता यतीः

इन्द्रं वनन्वती मतिः

इन्द्रमुक्थानि वाव्र्धुः समुद्रमिव सिन्धवः

अनुत्तमन्युमजरम

आ नो याहि परावतो हरिभ्यां हर्यताभ्याम

इममिन्द्र सुतं पिब

तवामिद वर्त्रहन्तम जनासो वर्क्तबर्हिषः

हवन्ते वाजसातये

अनु तवा रोदसी उभे चक्रं न वर्त्येतशम

अनु सुवानास इन्दवः

मन्दस्वा सु सवर्णर उतेन्द्र शर्यणावति

मत्स्वा विवस्वतो मती

वाव्र्धान उप दयवि वर्षा वज्र्यरोरवीत

वर्त्रहा सोमपातमः

रषिर्हि पूर्वजा अस्येक ईशान ओजसा

इन्द्र चोष्कूयसे वसु

अस्माकं तवा सुतानुप वीतप्र्ष्ठा अभि परयः

शतंवहन्तु हरयः

इमां सु पूर्व्यां धियं मधोर्घ्र्तस्य पिप्युषीम

कण्वा उक्थेन वाव्र्धुः

इन्द्रमिद विमहीनां मेधे वर्णीत मर्त्यः

इन्द्रं सनिष्युरूतये

अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी

सोमपेयायवक्षतः

शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे

राधांसियाद्वानाम

तरीणि शतान्यर्वतां सहस्रा दश गोनाम

ददुष पज्राय साम्ने

उदानट ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत

शरवसा याद्वं जनम


mahānindro ya ojasā parjanyo vṛṣṭimāniva

stomairvatsasya vāvṛdhe

prajāṃ ṛtasya piprataḥ pra yad bharanta vahnayaḥ

viprā ṛtasya vāhasā

kaṇvā indraṃ yadakrata stomairyajñasya sādhanam

jāmibruvata āyudham

samasya manyave viśo viśvā namanta kṛṣṭayaḥ

samudrāyeva sindhava


ojastadasya titviṣa ubhe yad samavartayat

indraścarmevarodasī

vi cid vṛtrasya dodhato vajreṇa śataparvaṇā

iro bibhedavṛṣṇinā

imā abhi pra ṇonumo vipāmaghreṣu dhītayaḥ

aghneḥ śocirna didyuta


ghuhā satīrupa tmanā pra yacchocanta dhītayaḥ

kaṇvāṛtasya dhārayā

pra tamindra naśīmahi rayiṃ ghomantamaśvinam

pra brahmapūrvacittaye

ahamid dhi pituṣ pari medhāṃ ṛtasya jaghrabha

ahaṃ sūrya ivājani

ahaṃ pratnena manmanā ghiraḥ śumbhāmi kaṇvavat

yenendraḥśuṣmamid dadhe

ye tvāmindra na tuṣṭuvurṣayo ye ca tuṣṭuvuḥ

mamedvardhasva suṣṭuta


yadasya manyuradhvanīd vi vṛtraṃ parvaśo rujan

apaḥ samudramairayat

ni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi

vṛṣāhyughra śṛṇviṣe

na dyāva indramojasā nāntarikṣāṇi vajriṇam

na vivyacanta bhūmaya


yasta indra mahīrapa stabhūyamāna āśayat

ni taṃ padyāsu śiśnatha


ya ime rodasī mahī samīcī samajaghrabhīt

tamobhirindra taṃ ghuha


ya indra yatayastvā bhṛghavo ye ca tuṣṭuvuḥ

mamedughra śrudhī havam

imāsta indra pṛśnayo ghṛtaṃ duhata āśiram

enāṃ ṛtasya pipyuṣīḥ


yā indra prasvastvāsā gharbhamacakriran

pari dharmeva sūryam

tvāmicchavasas pate kaṇvā ukthena vāvṛdhuḥ

tvāṃ sutāsa indava


tavedindra praṇītiṣūta praśastiradrivaḥ

yajño vitantasāyya

ā
na indra mahīmiṣaṃ puraṃ na darṣi ghomatīm

uta prajāṃ suvīryam

uta tyadāśvaśvyaṃ yadindra nāhuṣīṣvā

aghre vikṣupradīdayat

abhi vrajaṃ na tatniṣe sūra upākacakṣasam

yadindra mṛḷayāsi na


yadaṅgha taviṣīyasa indra prarājasi kṣitīḥ


mahānapāra ojasā

taṃ tvā haviṣmatīrviśa upa bruvata ūtaye

urujrayasamindubhi


upahvare ghirīṇāṃ saṃghathe ca nadīnām

dhiyā vipro ajāyata

ataḥ samudramudvataścikitvānava paśyati

yato vipāna ejati

ādit pratnasya retaso jyotiṣ paśyanti vāsaram

paro yadidhyate divā

kaṇvāsa indra te matiṃ viśve vardhanti pauṃsyam

uto śaviṣṭha vṛṣṇyam

imāṃ ma indra suṣṭutiṃ juṣasva pra su māmava

uta pravardhayā matim

uta brahmaṇyā vayaṃ tubhyaṃ pravṛddha vajrivaḥ

viprā atakṣma jīvase

abhi kaṇvā anūṣatāpo na pravatā yatīḥ


indraṃ vananvatī mati


indramukthāni vāvṛdhuḥ samudramiva sindhavaḥ

anuttamanyumajaram

ā
no yāhi parāvato haribhyāṃ haryatābhyām

imamindra sutaṃ piba

tvāmid vṛtrahantama janāso vṛktabarhiṣaḥ

havante vājasātaye

anu tvā rodasī ubhe cakraṃ na vartyetaśam

anu suvānāsa indava


mandasvā su svarṇara utendra śaryaṇāvati

matsvā vivasvato matī

vāvṛdhāna upa dyavi vṛṣā vajryaroravīt

vṛtrahā somapātama

irhi pūrvajā asyeka īśāna ojasā

indra coṣkūyase vasu

asmākaṃ tvā sutānupa vītapṛṣṭhā abhi praya

ataṃvahantu haraya


imāṃ su pūrvyāṃ dhiyaṃ madhorghṛtasya pipyuṣīm

kaṇvā ukthena vāvṛdhu


indramid vimahīnāṃ medhe vṛṇīta martyaḥ

indraṃ saniṣyurūtaye

arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī

somapeyāyavakṣata

atamahaṃ tirindire sahasraṃ parśāvā dade

rādhāṃsiyādvānām

trīṇi śatānyarvatāṃ sahasrā daśa ghonām

daduṣ pajrāya sāmne

udānaṭ kakuho divamuṣṭrāñcaturyujo dadat

śravasā yādvaṃ janam
volume i chapter viii| pider pig chapter
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 6