Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 67

Rig Veda Book 8. Hymn 67

Rig Veda Book 8 Hymn 67

तयान नु कषत्रियानव आदित्यान याचिषामहे

सुम्र्ळीकानभिष्टये

मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा

आदित्यासो यथा विदुः

तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे

आदित्यानामरंक्र्ते

महि वो महतामवो वरुण मित्रार्यमन

अवांस्या वर्णीमहे

जीवान नो अभि धेतनादित्यासः पुरा हथात

कद ध सथहवनश्रुतः

यद वः शरान्ताय सुन्वते वरूथमस्ति यच्छर्दिः

तेना नो अधि वोचत

अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः

आदित्या अद्भुतैनसः

मा नः सेतुः सिषेदयं महे वर्णक्तु नस परि

इन्द्र इद धि शरुतो वशी

मा नो मर्चा रिपूणां वर्जिनानामविष्यवः

देवा अभि पर मर्क्षत

उत तवामदिते मह्यहं देव्युप बरुवे

सुम्र्ळीकामभिष्टये

पर्षि दीने गभीर आनुग्रपुत्रे जिघांसतः

माकिस्तोकस्य नो रिषत

अनेहो न उरुव्रज उरूचि वि परसर्तवे

कर्धि तोकाय जीवसे

ये मूर्धानः कषितीनामदब्धासः सवयशसः

वरता रक्षन्ते अद्रुहः

ते न आस्नो वर्काणामादित्यासो मुमोचत

सतेनं बद्धमिवादिते

अपो षु ण इयं शरुरादित्या अप दुर्मतिः

अस्मदेत्वजघ्नुषी

शश्वद धि वः सुदानव आदित्या ऊतिभिर्वयम

पुरा नूनं बुभुज्महे

शश्वन्तं हि परचेतसः परतियन्तं चिदेनसः

देवाः कर्णुथ जीवसे

तत सु नो नव्यं सन्यस आदित्या यन मुमोचति

बन्धाद बद्धमिवादिते

नास्माकमस्ति तत तर आदित्यासो अतिष्कदे

यूयमस्मभ्यं मर्ळत

मा नो हेतिर्विवस्वत आदित्याः कर्त्रिमा शरुः

पुरा नुजरसो वधीत

वि षु दवेषो वयंहतिमादित्यासो वि संहितम

विष्वग वि वर्हता रपः


tyān nu kṣatriyānava ādityān yāciṣāmahe

sumṛḷīkānabhiṣṭaye

mitro no atyaṃhatiṃ varuṇaḥ parṣadaryamā

dityāso yathā vidu


teṣāṃ hi citramukthyaṃ varūthamasti dāśuṣe

ādityānāmaraṃkṛte

mahi vo mahatāmavo varuṇa mitrāryaman

avāṃsyā vṛṇīmahe

jīvān no abhi dhetanādityāsaḥ purā hathāt

kad dha sthahavanaśruta


yad vaḥ śrāntāya sunvate varūthamasti yacchardiḥ

tenā no adhi vocata

asti devā aṃhorurvasti ratnamanāghasa

dityā adbhutainasa


mā naḥ setuḥ siṣedayaṃ mahe vṛṇaktu nas pari

indra id dhi śruto vaśī


mā no mṛcā ripūṇāṃ vṛjinānāmaviṣyavaḥ

devā abhi pra mṛkṣata

uta tvāmadite mahyahaṃ devyupa bruve

sumṛḷīkāmabhiṣṭaye

parṣi dīne ghabhīra ānughraputre jighāṃsataḥ

mākistokasya no riṣat

aneho na uruvraja urūci vi prasartave

kṛdhi tokāya jīvase

ye mūrdhānaḥ kṣitīnāmadabdhāsaḥ svayaśasaḥ

vratā rakṣante adruha


te na āsno vṛkāṇāmādityāso mumocata

stenaṃ baddhamivādite

apo ṣu ṇa iyaṃ śarurādityā apa durmatiḥ

asmadetvajaghnuṣī

aśvad dhi vaḥ sudānava ādityā ūtibhirvayam

purā nūnaṃ bubhujmahe

śaśvantaṃ hi pracetasaḥ pratiyantaṃ cidenasaḥ

devāḥ kṛṇutha jīvase

tat su no navyaṃ sanyasa ādityā yan mumocati

bandhād baddhamivādite

nāsmākamasti tat tara ādityāso atiṣkade

yūyamasmabhyaṃ mṛḷata

mā no hetirvivasvata ādityāḥ kṛtrimā śaruḥ

purā nujaraso vadhīt

vi ṣu dveṣo vyaṃhatimādityāso vi saṃhitam

viṣvagh vi vṛhatā rapaḥ
egyptian judgment| what is fetichism
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 67