Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 69

Rig Veda Book 8. Hymn 69

Rig Veda Book 8 Hymn 69

पर-पर वस तरिष्टुभम इषम मन्दद्वीरायेन्दवे

धिया वो मेधसातये पुरंध्या विवासति

नदं व ओदतीनां नदं योयुवतीनाम

पतिं वो अघ्न्यानां धेनूनाम इषुध्यसि

ता अस्य सूददोहसः सोमं शरीणन्ति पर्श्नयः

जन्मन देवानां विशस तरिष्व आ रोचने दिवः

अभि पर गोपतिं गिरेन्द्रम अर्च यथा विदे

सूनुं सत्यस्य सत्पतिम

आ हरयः सस्र्ज्रिरे ऽरुषीर अधि बर्हिषि

यत्राभि संनवामहे

इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु

यत सीम उपह्वरे विदत

उद यद बरध्नस्य विष्टपं गर्हम इन्द्रश च गन्वहि

मध्वः पीत्वा सचेवहि तरिः सप्त सख्युः पदे

अर्चत परार्चत परियमेधासो अर्चत

अर्चन्तु पुत्रका उत पुरं न धर्ष्ण्व अर्चत

अव सवराति गर्गरो गोधा परि सनिष्वणत

पिगा परि चनिष्कदद इन्द्राय बरह्मोद्यतम

आ यत पतन्त्य एन्यः सुदुघा अनपस्फुरः

अपस्फुरं गर्भायत सोमम इन्द्राय पातवे

अपाद इन्द्रो अपाद अग्निर विश्वे देवा अमत्सत

वरुण इद इह कषयत तम आपो अभ्य अनूषत वत्सं संशिश्वरीर इव

सुदेवो असि वरुण यस्य ते सप्त सिन्धवः

अनुक्षरन्ति काकुदं सूर्म्यं सुषिराम इव

यो वयतींर अफाणयत सुयुक्तां उप दाशुषे

तक्वो नेता तद इद वपुर उपमा यो अमुच्यत

अतीद उ शक्र ओहत इन्द्रो विश्वा अति दविषः

भिनत कनीन ओदनम पच्यमानम परो गिरा

अर्भको न कुमारको ऽधि तिष्ठन नवं रथम

स पक्षन महिषम मर्गम पित्रे मात्रे विभुक्रतुम

आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम

अध दयुक्षं सचेवहि सहस्रपादम अरुषं सवस्तिगाम अनेहसम

तं घेम इत्था नमस्विन उप सवराजम आसते

अर्थं चिद अस्य सुधितं यद एतव आवर्तयन्ति दावने

अनु परत्नस्यौकसः परियमेधास एषाम

पूर्वाम अनु परयतिं वर्क्तबर्हिषो हितप्रयस आशत


pra-pra vas triṣṭubham iṣam mandadvīrāyendave

dhiyā vo medhasātaye puraṃdhyā vivāsati

nadaṃ va odatīnāṃ nadaṃ yoyuvatīnām

patiṃ vo aghnyānāṃ dhenūnām iṣudhyasi

tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ

janman devānāṃ viśas triṣv ā rocane diva


abhi pra ghopatiṃ ghirendram arca yathā vide

sūnuṃ satyasya satpatim

ā
harayaḥ sasṛjrire 'ruṣīr adhi barhiṣi

yatrābhi saṃnavāmahe

indrāya ghāva āśiraṃ duduhre vajriṇe madhu

yat sīm upahvare vidat

ud yad bradhnasya viṣṭapaṃ ghṛham indraś ca ghanvahi

madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade

arcata prārcata priyamedhāso arcata

arcantu putrakā uta puraṃ na dhṛṣṇv arcata

ava svarāti ghargharo ghodhā pari saniṣvaṇat

pighā pari caniṣkadad indrāya brahmodyatam

ā
yat patanty enyaḥ sudughā anapasphuraḥ

apasphuraṃ ghṛbhāyata somam indrāya pātave

apād indro apād aghnir viśve devā amatsata

varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṃ saṃśiśvarīr iva

sudevo asi varuṇa yasya te sapta sindhavaḥ

anukṣaranti kākudaṃ sūrmyaṃ suṣirām iva

yo vyatīṃr aphāṇayat suyuktāṃ upa dāśuṣe

takvo netā tad id vapur upamā yo amucyata

atīd u śakra ohata indro viśvā ati dviṣaḥ

bhinat kanīna odanam pacyamānam paro ghirā

arbhako na kumārako 'dhi tiṣṭhan navaṃ ratham

sa pakṣan mahiṣam mṛgham pitre mātre vibhukratum

ā
tū suśipra dampate rathaṃ tiṣṭhā hiraṇyayam

adha dyukṣaṃ sacevahi sahasrapādam aruṣaṃ svastighām anehasam

taṃ ghem itthā namasvina upa svarājam āsate

arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane

anu pratnasyaukasaḥ priyamedhāsa eṣām

pūrvām anu prayatiṃ vṛktabarhiṣo hitaprayasa āśata
glory kebra king modern nagast translation| kebra nagast
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 69