Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 7

Rig Veda Book 8. Hymn 7

Rig Veda Book 8 Hymn 7

पर यद वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत

वि पर्वतेषु राजथ

यदङग तविषीयवो यामं शुभ्रा अचिध्वम

नि पर्वता अहासत

उदीरयन्त वायुभिर्वाश्रासः पर्श्निमातरः

धुक्षन्तपिप्युशीमिषम

वपन्ति मरुतो मिहं पर वेपयन्ति पर्वतान

यद यामं यान्ति वायुभिः

नि यद यामाय वो गिरिर्नि सिन्धवो विधर्मणे

महे शुष्माय येमिरे

युष्मानु नक्तमूतये युष्मान दिवा हवामहे

युष्मान परयत्यध्वरे

उदु तये अरुणप्सवश्चित्रा यामेभिरीरते

वाश्रा अधिष्णुना दिवः

सर्जन्ति रश्मिमोजसा पन्थां सूर्याय यातवे

ते भानुभिर्वि तस्थिरे

इमां मे मरुतो गिरमिमं सतोमं रभुक्षणः

इमं मे वनता हवम

तरीणि सरांसि पर्श्नयो दुदुह्रे वज्रिणे मधु

उत्सं कवन्धमुद्रिणम

मरुतो यद ध वो दिवः सुम्नायन्तो हवामहे

आ तू न उपगन्तन

यूयं हि षठा सुदानवो रुद्रा रभुक्षणो दमे

उत परचेतसो मदे

आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम

इयर्ता मरुतो दिवः

अधीव यद गिरीणां यामं शुभ्रा अचिध्वम

सुवानैर्मन्दध्व इन्दुभिः

एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः

अदाभ्यस्य मन्मभिः

ये दरप्सा इव रोदसी धमन्त्यनु वर्ष्टिभिः

उत्सं दुहन्तो अक्षितम

उदु सवानेभिरीरत उद रथैरुदु वायुभिः

उत सतोमैः पर्श्निमातरः

येनाव तुर्वशं यदुं येन कण्वं धनस्प्र्तम

राये सु तस्य धीमहि

इमा उ वः सुदानवो घर्तं न पिप्युषीरिषः

वर्धान काण्वस्य मन्मभिः

कव नूनं सुदानवो मदथा वर्क्तबर्हिषः

बरह्मा को वःसपर्यति

नहि षम यद ध वः पुरा सतोमेभिर्व्र्क्तबर्हिषः

शर्धान रतस्य जिन्वथ

समु तये महतीरपः सं कषोणी समु सूर्यम

सं वज्रं पर्वशो दधुः

वि वर्त्रं पर्वशो ययुर्वि पर्वतानराजिनः

चक्राणा वर्ष्णि पौंस्यम

अनु तरितस्य युध्यतः शुष्ममावन्नुत करतुम

अन्विन्द्रं वर्त्रतूर्ये

विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन हिरण्ययीः

शुभ्रा वयञ्जत शरिये

उशना यत परावत उक्ष्णो रन्ध्रमयातन

दयौर्न चक्रदद भिया

आ नो मखस्य दावने.अश्वैर्हिरण्यपाणिभिः

देवास उप गन्तन

यदेषां पर्षती रथे परष्टिर्वहति रोहितः

यान्ति शुभ्रा रिणन्नपः

सुषोमे शर्यणावत्यार्जीके पस्त्यावति

ययुर्निचक्रया नरः

कदा गछाथ मरुत इत्था विप्रं हवमानम

मार्डीकेभिर्नाधमानम

कद ध नूनं कधप्रियो यदिन्द्रमजहातन

को वः सखित्व ओहते

सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः

सतुषेहिरण्यवाशीभिः

ओ षु वर्ष्णः परयज्यूना नव्यसे सुविताय

वव्र्त्यां चित्रवाजान

गिरयश्चिन नि जिहते पर्शानासो मन्यमानाः

पर्वताश्चिन नि येमिरे

आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः

धातारः सतुवते वयः

अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा

ते भानुभिर्वि तस्थिरे


pra yad vastriṣṭubhamiṣaṃ maruto vipro akṣarat

vi parvateṣu rājatha

yadaṅgha taviṣīyavo yāmaṃ śubhrā acidhvam

ni parvatā ahāsata

udīrayanta vāyubhirvāśrāsaḥ pṛśnimātaraḥ

dhukṣantapipyuśīmiṣam

vapanti maruto mihaṃ pra vepayanti parvatān

yad yāmaṃ yānti vāyubhi


ni yad yāmāya vo ghirirni sindhavo vidharmaṇe

mahe śuṣmāya yemire

yuṣmānu naktamūtaye yuṣmān divā havāmahe

yuṣmān prayatyadhvare

udu tye aruṇapsavaścitrā yāmebhirīrate

vāśrā adhiṣṇunā diva


sṛjanti raśmimojasā panthāṃ sūryāya yātave

te bhānubhirvi tasthire

imāṃ me maruto ghiramimaṃ stomaṃ ṛbhukṣaṇaḥ

imaṃ me vanatā havam

trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu

utsaṃ kavandhamudriṇam

maruto yad dha vo divaḥ sumnāyanto havāmahe

ā tū na upaghantana

yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame

uta pracetaso made

ā
no rayiṃ madacyutaṃ purukṣuṃ viśvadhāyasam

iyartā maruto diva


adhīva yad ghirīṇāṃ yāmaṃ śubhrā acidhvam

suvānairmandadhva indubhi


etāvataścideṣāṃ sumnaṃ bhikṣeta martyaḥ

adābhyasya manmabhi


ye drapsā iva rodasī dhamantyanu vṛṣṭibhiḥ

utsaṃ duhanto akṣitam

udu svānebhirīrata ud rathairudu vāyubhiḥ

ut stomaiḥ pṛśnimātara


yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam

rāye su tasya dhīmahi

imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīriṣaḥ

vardhān kāṇvasya manmabhi


kva nūnaṃ sudānavo madathā vṛktabarhiṣaḥ

brahmā ko vaḥsaparyati

nahi ṣma yad dha vaḥ purā stomebhirvṛktabarhiṣa

ardhān ṛtasya jinvatha

samu tye mahatīrapaḥ saṃ kṣoṇī samu sūryam

saṃ vajraṃ parvaśo dadhu


vi vṛtraṃ parvaśo yayurvi parvatānarājinaḥ

cakrāṇā vṛṣṇi pauṃsyam

anu tritasya yudhyataḥ śuṣmamāvannuta kratum

anvindraṃ vṛtratūrye

vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ

ubhrā vyañjata śriye

uśanā yat parāvata ukṣṇo randhramayātana

dyaurna cakradad bhiyā

ā
no makhasya dāvane.aśvairhiraṇyapāṇibhiḥ

devāsa upa ghantana

yadeṣāṃ pṛṣatī rathe praṣṭirvahati rohitaḥ

yānti śubhrā riṇannapa


suṣome śaryaṇāvatyārjīke pastyāvati

yayurnicakrayā nara


kadā ghachātha maruta itthā vipraṃ havamānam

mārḍīkebhirnādhamānam

kad dha nūnaṃ kadhapriyo yadindramajahātana

ko vaḥ sakhitva ohate

saho ṣu ṇo vajrahastaiḥ kaṇvāso aghniṃ marudbhiḥ

stuṣehiraṇyavāśībhi


o ṣu vṛṣṇaḥ prayajyūnā navyase suvitāya

vavṛtyāṃ citravājān

ghirayaścin ni jihate parśānāso manyamānāḥ


parvatāścin ni yemire

ākṣṇayāvāno vahantyantarikṣeṇa patataḥ

dhātāraḥ stuvate vaya


aghnirhi jāni pūrvyaśchando na sūro arciṣā


te bhānubhirvi tasthire
latex remove page number from title page| fairy legend
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 7