Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 80

Rig Veda Book 8. Hymn 80

Rig Veda Book 8 Hymn 80

नह्यन्यं बळाकरं मर्डितारं शतक्रतो

तवं न इन्द्र मर्ळय

यो नः शश्वत पुराविथाम्र्ध्रो वाजसातये

स तवं न इन्द्र मर्ळय

किमङग रध्रचोदनः सुन्वानस्यावितेदसि

कुवित सविन्द्रणः शकः

इन्द्र पर णो रथमव पश्चाच्चित सन्तमद्रिवः

पुरस्तादेनं मे कर्धि

हन्तो नु किमाससे परथमं नो रथं कर्धि

उपमं वाजयु शरवः

अवा नो वाजयुं रथं सुकरं ते किमित परि

अस्मान सुजिग्युषस कर्धि

इन्द्र दर्ह्यस्व पूरसि भद्रा त एति निष्क्र्तम

इयं धीरतवियावती

मा सीमवद्य आ भागुर्वी काष्ठा हितं धनम

अपाव्र्क्ता अरत्नयः

तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि

आदित पतिर्न ओहसे

अवीव्र्धद वो अम्र्ता अमन्दीदेकद्यूर्देवा उत याश्च देवीः

तस्मा उ राधः कर्णुत परषस्तं परातर्मक्षू धियावसुर्जगम्यात


nahyanyaṃ baḷākaraṃ marḍitāraṃ śatakrato

tvaṃ na indra mṛḷaya

yo naḥ śaśvat purāvithāmṛdhro vājasātaye

sa tvaṃ na indra mṛḷaya

kimaṅgha radhracodanaḥ sunvānasyāvitedasi

kuvit svindraṇaḥ śaka


indra pra ṇo rathamava paścāccit santamadrivaḥ

purastādenaṃ me kṛdhi

hanto nu kimāsase prathamaṃ no rathaṃ kṛdhi

upamaṃ vājayu śrava


avā no vājayuṃ rathaṃ sukaraṃ te kimit pari

asmān sujighyuṣas kṛdhi

indra dṛhyasva pūrasi bhadrā ta eti niṣkṛtam

iyaṃ dhīrtviyāvatī

mā sīmavadya ā bhāghurvī kāṣṭhā hitaṃ dhanam

apāvṛktā aratnaya


turīyaṃ nāma yajñiyaṃ yadā karastaduśmasi

ādit patirna ohase

avīvṛdhad vo amṛtā amandīdekadyūrdevā uta yāśca devīḥ


tasmā u rādhaḥ kṛṇuta praṣastaṃ prātarmakṣū dhiyāvasurjaghamyāt
poems by w b yeat| yeats new poem
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 80