Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 86

Rig Veda Book 8. Hymn 86

Rig Veda Book 8 Hymn 86

उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः

ता वां विश्वको हवते तनूक्र्थे मा नो वि यौष्टं सख्या मुमोचतम

कथा नूनं वां विमना उप सतवद युवं धियं ददथुर्वस्यैष्तये

ता वां विश्वको...

युवं हि षमा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यैष्टये

ता वां विश्वको...

उत तयं वीरं धनसां रजीषिणं दूरे चित सन्तमवसे हवामहे

यस्य सवादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम

रतेन देवः सविता शमायत रतस्य शर्ङगमुर्विया वि पप्रथे

रतं सासाह महि चित पर्तन्यतो मा नो वि यौष्टं सख्या मुमोचतम


ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ

tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam

kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathurvasyaiṣtaye

tā vāṃ viśvako...


yuvaṃ hi ṣmā purubhujemamedhatuṃ viṣṇāpve dadathurvasyaiṣṭaye

tā vāṃ viśvako...


uta tyaṃ vīraṃ dhanasāṃ ṛjīṣiṇaṃ dūre cit santamavase havāmahe

yasya svādiṣṭhā sumatiḥ pituryathā mā no vi yauṣṭaṃ sakhyā mumocatam

tena devaḥ savitā śamāyata ṛtasya śṛṅghamurviyā vi paprathe

ṛtaṃ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṃ sakhyā mumocatam
polyglot bible american bible society| polyglot bible american bible society
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 86