Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 91

Rig Veda Book 8. Hymn 91

Rig Veda Book 8 Hymn 91

कन्या वारवायती सोममपि सरुताविदत

अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै तवा शक्राय सुनवै तवा

असौ य एषि वीरको गर्हं-गर्हं विचाकशद

इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम

आ चन तवा चिकित्सामो.अधि चन तवा नेमसि

शनैरिव शनकैरिवेन्द्रायेन्दो परि सरव

कुविच्छकत कुवित करत कुविन नो वस्यसस करत

कुवित पतिद्विषो यतीरिन्द्रेण संगमामहै

इमानि तरीणि विष्टपा तानीन्द्र वि रोहय

शिरस्ततस्योर्वरामादिदं म उपोदरे

असौ च या न उर्वरादिमां तन्वं मम

अथो ततस्य यच्छिरः सर्वा ता रोमशा कर्धि

खे रथस्य खे.अनसः खे युगस्य शतक्रतो

अपालामिन्द्रत्रिष पूत्व्यक्र्णोः सूर्यत्वचम


kanyā vāravāyatī somamapi srutāvidat

astaṃ bharantyabravīdindrāya sunavai tvā śakrāya sunavai tvā

asau ya eṣi vīrako ghṛhaṃ-ghṛhaṃ vicākaśad

imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇamapūpavantamukthinam

ā
cana tvā cikitsāmo.adhi cana tvā nemasi

śanairiva śanakairivendrāyendo pari srava

kuvicchakat kuvit karat kuvin no vasyasas karat

kuvit patidviṣo yatīrindreṇa saṃghamāmahai

imāni trīṇi viṣṭapā tānīndra vi rohaya

śirastatasyorvarāmādidaṃ ma upodare

asau ca yā na urvarādimāṃ tanvaṃ mama

atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi

khe rathasya khe.anasaḥ khe yughasya śatakrato

apālāmindratriṣ pūtvyakṛṇoḥ sūryatvacam
wizards of waverly place game whisks and wizard| interesting dictionary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 91