Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 92

Rig Veda Book 8. Hymn 92

Rig Veda Book 8 Hymn 92

पान्तमा वो अन्धस इन्द्रमभि पर गायत

विश्वासाहंशतक्रतुं मंहिष्ठं चर्षणीनाम

पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम

इन्द्र इति बरवीतन

इन्द्र इन नो महानां दाता वाजानां नर्तुः

महानभिज्ञ्वा यमत

अपादु शिप्र्यन्धसः सुदक्षस्य परहोषिणः

इन्दोरिन्द्रोयवाशिरः

तं वभि परार्चतेन्द्रं सोमस्य पीतये

तदिद धयस्यवर्धनम

अस्य पीत्वा मदानां देवो देवस्यौजसा

विश्वाभि भुवना भुवत

तयमु वः सत्रासाहं विश्वासु गीर्ष्वायतम

आ चयावयस्यूतये

युध्मं सन्तमनर्वाणं सोमपामनपच्युतम

नरमवार्यक्रतुम

शिक्षा ण इन्द्र राय आ पुरु विद्वान रचीषम

अवा नः पार्ये धने

अतश्चिदिन्द्र ण उपा याहि शतवाजया

इषा सहस्रवाजया

अयाम धीवतो धियो.अर्वद्भिः शक्र गोदरे

जयेम पर्त्सु वज्रिवः

वयमु तवा शतक्रतो गावो न यवसेष्वा

उक्थेषु रणयामसि

विश्वा हि मर्त्यत्वनानुकामा शतक्रतो

अगन्म वज्रिन्नाशसः

तवे सु पुत्र शवसो.अव्र्त्रन कामकातयः

न तवामिन्द्रातिरिच्यते

स नो वर्षन सनिष्ठया सं घोरया दरवित्न्वा

धियाविड्ढि पुरन्ध्या

यस्ते नूनं शतक्रतविन्द्र दयुम्नितमो मदः

तेन नूनं मदे मदेः

यस्ते चित्रश्रवस्तमो य इन्द्र वर्त्रहन्तमः

य ओजोदातमोमदः

विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः

विश्वासुदस्म कर्ष्टिषु

इन्द्राय मद्वने सुतं परि षटोभन्तु नो गिरः

अर्कमर्चन्तु कारवः

यस्मिन विश्वा अधि शरियो रणन्ति सप्त संसदः

इन्द्रंसुते हवामहे

तरिकद्रुकेषु चेतनं देवासो यज्ञमत्नत

तमिद वर्धन्तुनो गिरः

आ तवा विशन्त्विन्दवः समुद्रमिव सिन्धवः

न तवामिन्द्राति रिच्यते

विव्यक्थ महिना वर्षन भक्षं सोमस्य जाग्र्वे

य इन्द्र जठरेषु ते

अरं त इन्द्र कुक्षये सोमो भवतु वर्त्रहन

अरं धामभ्यैन्दवः

अरमश्वाय गायति शरुतकक्षो अरं गवे

अरमिन्द्रस्य धाम्ने

अरं हि षम सुतेषु णः सोमेष्विन्द्र भूषसि

अरं तेशक्र दावने

पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः

अरं गमाम ते वयम

एवा हयसि वीरयुरेवा शूर उत सथिरः

एवा ते राध्यं मनः

एवा रातिस्तुवीमघ विश्वेभिर्धायि धात्र्भिः

अधा चिदिन्द्र मे सचा

मो षु बरह्मेव तन्द्रयुर्भुवो वाजानां पते

मत्स्वा सुतस्य गोमतः

मा न इन्द्र अभ्यादिशः सूरो अक्तुष्वा यमन

तवा युजा वनेम तत

तवयेदिन्द्र युजा वयं परति बरुवीमहि सप्र्धः

तवमस्माकं तव समसि

तवामिद धि तवायवो.अनुनोनुवतश्चरान

सखाय इन्द्र कारवः


pāntamā vo andhasa indramabhi pra ghāyata

viśvāsāhaṃśatakratuṃ maṃhiṣṭhaṃ carṣaṇīnām

puruhūtaṃ puruṣṭutaṃ ghāthānyaṃ sanaśrutam

indra iti bravītana

indra in no mahānāṃ dātā vājānāṃ nṛtuḥ

mahānabhijñvā yamat

apādu śipryandhasaḥ sudakṣasya prahoṣiṇaḥ

indorindroyavāśira


taṃ vabhi prārcatendraṃ somasya pītaye

tadid dhyasyavardhanam

asya pītvā madānāṃ devo devasyaujasā

viśvābhi bhuvanā bhuvat

tyamu vaḥ satrāsāhaṃ viśvāsu ghīrṣvāyatam

ā cyāvayasyūtaye

yudhmaṃ santamanarvāṇaṃ somapāmanapacyutam

naramavāryakratum

śikṣā ṇa indra rāya ā puru vidvān ṛcīṣama

avā naḥ pārye dhane

ataścidindra ṇa upā yāhi śatavājayā

iṣā sahasravājayā

ayāma dhīvato dhiyo.arvadbhiḥ śakra ghodare

jayema pṛtsu vajriva


vayamu tvā śatakrato ghāvo na yavaseṣvā

uktheṣu raṇayāmasi

viśvā hi martyatvanānukāmā śatakrato

aghanma vajrinnāśasa


tve su putra śavaso.avṛtran kāmakātayaḥ

na tvāmindrātiricyate

sa no vṛṣan saniṣṭhayā saṃ ghorayā dravitnvā

dhiyāviḍḍhi purandhyā

yaste nūnaṃ śatakratavindra dyumnitamo madaḥ

tena nūnaṃ made made


yaste citraśravastamo ya indra vṛtrahantamaḥ

ya ojodātamomada


vidmā hi yaste adrivastvādattaḥ satya somapāḥ


viśvāsudasma kṛṣṭiṣu

indrāya madvane sutaṃ pari ṣṭobhantu no ghiraḥ

arkamarcantu kārava


yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ

indraṃsute havāmahe

trikadrukeṣu cetanaṃ devāso yajñamatnata

tamid vardhantuno ghira

ā
tvā viśantvindavaḥ samudramiva sindhavaḥ

na tvāmindrāti ricyate

vivyaktha mahinā vṛṣan bhakṣaṃ somasya jāghṛve

ya indra jaṭhareṣu te

araṃ ta indra kukṣaye somo bhavatu vṛtrahan

araṃ dhāmabhyaindava


aramaśvāya ghāyati śrutakakṣo araṃ ghave

aramindrasya dhāmne

araṃ hi ṣma suteṣu ṇaḥ someṣvindra bhūṣasi

araṃ teśakra dāvane

parākāttāccidadrivastvāṃ nakṣanta no ghiraḥ

araṃ ghamāma te vayam

evā hyasi vīrayurevā śūra uta sthiraḥ

evā te rādhyaṃ mana


evā rātistuvīmagha viśvebhirdhāyi dhātṛbhiḥ

adhā cidindra me sacā

mo ṣu brahmeva tandrayurbhuvo vājānāṃ pate

matsvā sutasya ghomata


mā na indra abhyādiśaḥ sūro aktuṣvā yaman

tvā yujā vanema tat

tvayedindra yujā vayaṃ prati bruvīmahi spṛdhaḥ

tvamasmākaṃ tava smasi

tvāmid dhi tvāyavo.anunonuvataścarān

sakhāya indra kāravaḥ
chapter viii un charter| hopi word for white
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 92