Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 93

Rig Veda Book 8. Hymn 93

Rig Veda Book 8 Hymn 93

उद घेदभि शरुतामघं वर्षभं नर्यापसम

अस्तारमेषि सूर्य

नव यो नवतिं पुरो बिभेद बाह्वोजसा

अहिं च वर्त्रहावधीत

स न इन्द्रः शिवः सखाश्वावद गोमद यवमत

उरुधारेव दोहते

यदद्य कच्च वर्त्रहन्नुदगा अभि सूर्य

सर्वं तदिन्द्र ते वशे

यद वा परव्र्द्ध सत्पते न मरा इति मन्यसे

उतो तत सत्यमित तव

ये सोमासः परावति ये अर्वावति सुन्विरे

सर्वांस्तानिन्द्र गछसि

तमिन्द्रं वाजयामसि महे वर्त्राय हन्तवे

स वर्षा वर्षभो भुवत

इन्द्रः स दामने कर्त ओजिष्ठः स मदे हितः

दयुम्नीश्लोकी स सोम्यः

गिरा वज्रो न सम्भ्र्तः सबलो अनपच्युतः

ववक्ष रष्वोस्त्र्तः

दुर्गे चिन नः सुगं कर्धि गर्णान इन्द्र गिर्वणः

तवं च मघवन वशः

यस्य ते नू चिदादिशं न मिनन्ति सवराज्यम

न देवो नाध्रिगुर्जनः

अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः

उभे सुषिप्र रोदसी

तवमेतदधारयः कर्ष्णासु रोहिणीषु च

परुष्णीषु रुशत पयः

वि यदहेरध तविषो विश्वे देवासो अक्रमुः

विदन मर्गस्य तानमः

आ उ मे निवरो भुवद वर्त्रहादिष्ट पौंस्यम

अजातशत्रुरस्त्र्तः

शरुतं वो वर्त्रहन्तमं पर शर्धं चर्षणीनाम

आ शुषे राधसे महे

अया धिया च गव्यया पुरुणामन पुरुष्टुत

यत सोमे-सोमाभवः

बोधिन्मना इदस्तु नो वर्त्रहा भूर्यासुतिः

शर्णोतु शक्राशिषम

कया तवं न ऊत्याभि पर मन्दसे वर्षन

कया सतोत्र्भ्य आ भर

कस्य वर्षा सुते सचा नियुत्वान वर्षभो रणत

वर्त्रहा सोमपीतये

अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम

परयन्ताबोधि दाशुषे

पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये

अपां जग्मिर्निचुम्पुणः

इष्टा होत्रा अस्र्क्षतेन्द्रं वर्धासो अध्वरे

अछावभ्र्थमोजसा

इह तया सधमाद्या हरी हिरण्यकेश्या

वोळ्हामभि परयो हितम

तुभ्यं सोमाः सुता इमे सतीर्णं बर्हिर्विभावसो

सतोत्र्भ्य इन्द्रमा वह

आ ते दक्षं वि रोचना दधद रत्ना वि दाशुषे

सतोत्र्भ्य इन्द्रमर्चत

आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो

सतोत्र्भ्य इन्द्र मर्ळय

भद्रम-भद्रं न आ भरेषमूर्जं शतक्रतो

यदिन्द्र मर्ळयासि नः

स नो विश्वान्या भर सुवितानि शतक्रतो

यदिन्द्र मर्ळयासि नः

तवामिद वर्त्रहन्तम सुतावन्तो हवामहे

यदिन्द्र मर्ळयासिनः

उप नो हरिभिः सुतं याहि मदानां पते

उप नो हरिभिःसुतम

दविता यो वर्त्रहन्तमो विद इन्द्रः शतक्रतुः

उप नो हरिभिः सुतम

तवं हि वर्त्रहन्नेषां पाता सोमानामसि

उप नो हरिभिः सुतम

इन्द्र इषे ददातु न रभुक्षणं रभुं रयिम

वाजी ददातुवाजिनम


ud ghedabhi śrutāmaghaṃ vṛṣabhaṃ naryāpasam

astārameṣi sūrya

nava yo navatiṃ puro bibheda bāhvojasā

ahiṃ ca vṛtrahāvadhīt

sa na indraḥ śivaḥ sakhāśvāvad ghomad yavamat

urudhāreva dohate

yadadya kacca vṛtrahannudaghā abhi sūrya

sarvaṃ tadindra te vaśe

yad vā pravṛddha satpate na marā iti manyase

uto tat satyamit tava

ye somāsaḥ parāvati ye arvāvati sunvire

sarvāṃstānindra ghachasi

tamindraṃ vājayāmasi mahe vṛtrāya hantave

sa vṛṣā vṛṣabho bhuvat

indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ

dyumnīślokī sa somya


ghirā vajro na sambhṛtaḥ sabalo anapacyutaḥ

vavakṣa ṛṣvoastṛta


durghe cin naḥ sughaṃ kṛdhi ghṛṇāna indra ghirvaṇaḥ

tvaṃ ca maghavan vaśa


yasya te nū cidādiśaṃ na minanti svarājyam

na devo nādhrighurjana


adhā te apratiṣkutaṃ devī śuṣmaṃ saparyataḥ

ubhe suṣipra rodasī

tvametadadhārayaḥ kṛṣṇsu rohiṇīṣu ca

paruṣṇīu ruśat paya


vi yadaheradha tviṣo viśve devāso akramuḥ

vidan mṛghasya tānama

ā
u me nivaro bhuvad vṛtrahādiṣṭa pauṃsyam

ajātaśatrurastṛta

rutaṃ vo vṛtrahantamaṃ pra śardhaṃ carṣaṇīnām

ā
uṣe rādhase mahe

ayā dhiyā ca ghavyayā puruṇāman puruṣṭuta

yat some-somaābhava


bodhinmanā idastu no vṛtrahā bhūryāsuti

śṛ
otu śakraāśiṣam

kayā tvaṃ na ūtyābhi pra mandase vṛṣan

kayā stotṛbhya ā bhara

kasya vṛṣā sute sacā niyutvān vṛṣabho raṇat

vṛtrahā somapītaye

abhī ṣu ṇastvaṃ rayiṃ mandasānaḥ sahasriṇam

prayantābodhi dāśuṣe

patnīvantaḥ sutā ima uśanto yanti vītaye

apāṃ jaghmirnicumpuṇa


iṣṭā hotrā asṛkṣatendraṃ vṛdhāso adhvare

achāvabhṛthamojasā

iha tyā sadhamādyā harī hiraṇyakeśyā

voḷhāmabhi prayo hitam

tubhyaṃ somāḥ sutā ime stīrṇaṃ barhirvibhāvaso

stotṛbhya indramā vaha

ā
te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe

stotṛbhya indramarcata

ā
te dadhāmīndriyamukthā viśvā śatakrato

stotṛbhya indra mṛḷaya

bhadram-bhadraṃ na ā bhareṣamūrjaṃ śatakrato

yadindra mṛḷayāsi na


sa no viśvānyā bhara suvitāni śatakrato

yadindra mṛḷayāsi na


tvāmid vṛtrahantama sutāvanto havāmahe

yadindra mṛḷayāsina


upa no haribhiḥ sutaṃ yāhi madānāṃ pate

upa no haribhiḥsutam

dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ

upa no haribhiḥ sutam

tvaṃ hi vṛtrahanneṣāṃ pātā somānāmasi

upa no haribhiḥ sutam

indra iṣe dadātu na ṛbhukṣaṇaṃ ṛbhuṃ rayim

vājī dadātuvājinam
odes atv| odes atv
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 93