Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 95

Rig Veda Book 8. Hymn 95

Rig Veda Book 8 Hymn 95

आ तवा गिरो रथीरिवास्थुः सुतेषु गिर्वणः

अभि तवा समनूषतेन्द्र वत्सं न मातरः

आ तवा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः

पिबा तवस्यान्धस इन्द्र विश्वासु ते हितम

पिबा सोमं मदाय कमिन्द्र शयेनाभ्र्तं सुतम

तवं हिशश्वतीनां पती राजा विशामसि

शरुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति

सुवीर्यस्य गोमतो रायस पूर्धि महानसि

इन्द्र यस्ते नवायसीं गिरं मन्द्रामजीजनत

चिकित्विन्मनसं धियं परत्नां रतस्य पिप्युषीम

तमु षटवाम यं गिर इन्द्रमुक्थानि वाव्र्धुः

पुरूण्यस्य पौंस्या सिषासन्तो वनामहे

एतो नविन्द्रं सतवाम शुद्धं शुद्धेन साम्ना

शुद्धैरुक्थैर्वाव्र्ध्वांसं शुद्ध आशीर्वान ममत्तु

इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः

शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः

इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे

शुद्धो वर्त्राणि जिघ्नसे शुद्धो वाजं सिषाससि

ā
tvā ghiro rathīrivāsthuḥ suteṣu ghirvaṇaḥ

abhi tvā samanūṣatendra vatsaṃ na mātara

ā
tvā śukrā acucyavuḥ sutāsa indra ghirvaṇaḥ

pibā tvasyāndhasa indra viśvāsu te hitam

pibā somaṃ madāya kamindra śyenābhṛtaṃ sutam

tvaṃ hiśaśvatīnāṃ patī rājā viśāmasi

śrudhī havaṃ tiraścyā indra yastvā saparyati

suvīryasya ghomato rāyas pūrdhi mahānasi

indra yaste navāyasīṃ ghiraṃ mandrāmajījanat

cikitvinmanasaṃ dhiyaṃ pratnāṃ ṛtasya pipyuṣīm

tamu ṣṭavāma yaṃ ghira indramukthāni vāvṛdhuḥ

purūṇyasya pauṃsyā siṣāsanto vanāmahe

eto nvindraṃ stavāma śuddhaṃ śuddhena sāmnā

uddhairukthairvāvṛdhvāṃsaṃ śuddha āśīrvān mamattu

indra śuddho na ā ghahi śuddhaḥ śuddhābhirūtibhi

uddho rayiṃ ni dhāraya śuddho mamaddhi somya


indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe

śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi
veda sama veda atharva veda| veda sama veda atharva veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 95