Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 100

Rig Veda Book 9. Hymn 100

Rig Veda Book 9 Hymn 100

अभी नवन्ते अद्रुहः परियमिन्द्रस्य काम्यम

वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः

पुनान इन्दवा भर सोम दविबर्हसं रयिम

तवं वसूनिपुष्यसि विश्वानि दाशुषो गर्हे

तवं धियं मनोयुजं सर्जा वर्ष्टिं न तन्यतुः

तवं वसूनि पार्थिवा दिव्या च सोम पुष्यसि

परि ते जिग्युषो यथा धारा सुतस्य धावति

रंहमाणाव्यव्ययं वारं वाजीव सानसिः

करत्वे दक्षाय नः कवे पवस्व सोम धारया

इन्द्राय पातवे सुतो मित्राय वरुणाय च

पवस्व वाजसातमः पवित्रे धारया सुतः

इन्द्राय सोमविष्णवे देवेभ्यो मधुमत्तमः

तवां रिहन्ति मातरो हरिं पवित्रे अद्रुहः

वत्सं जातंन धेनवः पवमान विधर्मणि

पवमान महि शरवश्चित्रेभिर्यासि रश्मिभिः

शर्धन तमांसि जिघ्नसे विश्वानि दाशुषो गर्हे

तवं दयां च महिव्रत पर्थिवीं चाति जभ्रिषे

परति दरापिममुञ्चथाः पवमान महित्वना


abhī navante adruhaḥ priyamindrasya kāmyam

vatsaṃ na pūrva āyuni jātaṃ rihanti mātara


punāna indavā bhara soma dvibarhasaṃ rayim

tvaṃ vasūnipuṣyasi viśvāni dāśuṣo ghṛhe

tvaṃ dhiyaṃ manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ

tvaṃ vasūni pārthivā divyā ca soma puṣyasi

pari te jighyuṣo yathā dhārā sutasya dhāvati

raṃhamāṇāvyavyayaṃ vāraṃ vājīva sānasi


kratve dakṣāya naḥ kave pavasva soma dhārayā

indrāya pātave suto mitrāya varuṇāya ca

pavasva vājasātamaḥ pavitre dhārayā sutaḥ

indrāya somaviṣṇave devebhyo madhumattama


tvāṃ rihanti mātaro hariṃ pavitre adruhaḥ

vatsaṃ jātaṃna dhenavaḥ pavamāna vidharmaṇi

pavamāna mahi śravaścitrebhiryāsi raśmibhi

ardhan tamāṃsi jighnase viśvāni dāśuṣo ghṛhe

tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe

prati drāpimamuñcathāḥ pavamāna mahitvanā
free online easton's bible dictionary| free online easton's bible dictionary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 100