Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 101

Rig Veda Book 9. Hymn 101

Rig Veda Book 9 Hymn 101

पुरोजिती वो अन्धसः सुताय मादयित्नवे

अप शवानं शनथिष्टन सखायो दीर्घजिह्व्यम

यो धारया पावकया परिप्रस्यन्दते सुतः

इन्दुरश्वो न कर्त्व्यः

तं दुरोषमभी नरः सोमं विश्वाच्या धिया

यज्ञं हिन्वन्त्यद्रिभिः

सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः

पवित्रवन्तोक्षरन देवान गछन्तु वो मदाः

इन्दुरिन्द्राय पवत इति देवासो अब्रुवन

वाचस पतिर्मखस्यते विश्वस्येशान ओजसा

सहस्रधारः पवते समुद्रो वाचमीङखयः

सोमः पती रयीणां सखेन्द्रस्य दिवे-दिवे

अयं पूषा रयिर्भगः सोमः पुनानो अर्षति

पतिर्विश्वस्य भूमनो वयख्यद रोदसी उभे

समु परिया अनूषत गावो मदाय घर्ष्वयः

सोमासः कर्ण्वते पथः पवमानास इन्दवः

य ओजिष्ठस्तमा भर पवमन शरवाय्यम

यः पञ्चचर्षणीरभि रयिं येन वनामहै

सोमाः पवन्त इन्दवो.अस्मभ्यं गातुवित्तमः

मित्राः सुवाना अरेपसः सवाध्यः सवर्विदः

सुष्वाणासो वयद्रिभिश्चिताना गोरधि तवचि

इषमस्मभ्यमभितः समस्वरन वसुविदः

एते पूता विपश्चितः सोमासो दध्याशिरः

सूर्यासो न दर्शतासो जिगत्नवो धरुवा घर्ते

पर सुन्वानस्यान्धसो मर्तो न वर्त तद वचः

अप शवानमराधसं हता मखं न भर्गवः

आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः

सरज्जारो न योषणां वरो न योनिमासदम

स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी

हरिः पवित्रे अव्यत वेधा न योनिमासदम

अव्यो वारेभिः पवते सोमो गव्ये अधि तवचि

कनिक्रदद वर्षा हरिरिन्द्रस्याभ्येति निष्क्र्तम


purojitī vo andhasaḥ sutāya mādayitnave

apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihvyam

yo dhārayā pāvakayā pariprasyandate sutaḥ

induraśvo na kṛtvya


taṃ duroṣamabhī naraḥ somaṃ viśvācyā dhiyā

yajñaṃ hinvantyadribhi


sutāso madhumattamāḥ somā indrāya mandinaḥ

pavitravantoakṣaran devān ghachantu vo madāḥ


indurindrāya pavata iti devāso abruvan

vācas patirmakhasyate viśvasyeśāna ojasā

sahasradhāraḥ pavate samudro vācamīṅkhayaḥ

somaḥ patī rayīṇāṃ sakhendrasya dive-dive

ayaṃ pūṣā rayirbhaghaḥ somaḥ punāno arṣati

patirviśvasya bhūmano vyakhyad rodasī ubhe

samu priyā anūṣata ghāvo madāya ghṛṣvayaḥ

somāsaḥ kṛṇvate pathaḥ pavamānāsa indava


ya ojiṣṭhastamā bhara pavamana śravāyyam

yaḥ pañcacarṣaṇīrabhi rayiṃ yena vanāmahai

somāḥ pavanta indavo.asmabhyaṃ ghātuvittamaḥ

mitrāḥ suvānā arepasaḥ svādhyaḥ svarvida


suṣvāṇāso vyadribhiścitānā ghoradhi tvaci

iṣamasmabhyamabhitaḥ samasvaran vasuvida


ete pūtā vipaścitaḥ somāso dadhyāśiraḥ

sūryāso na darśatāso jighatnavo dhruvā ghṛte

pra sunvānasyāndhaso marto na vṛta tad vacaḥ

apa śvānamarādhasaṃ hatā makhaṃ na bhṛghava

ā
jāmiratke avyata bhuje na putra oṇyoḥ

sarajjāro na yoṣaṇāṃ varo na yonimāsadam

sa vīro dakṣasādhano vi yastastambha rodasī

hariḥ pavitre avyata vedhā na yonimāsadam

avyo vārebhiḥ pavate somo ghavye adhi tvaci

kanikradad vṛṣā haririndrasyābhyeti niṣkṛtam
ura of the quran| ura of the quran
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 101