Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 102

Rig Veda Book 9. Hymn 102

Rig Veda Book 9 Hymn 102

कराणा शिशुर्महीनां हिन्वन्न्र्तस्य दीधितिम

विश्वापरि परिया भुवदध दविता

उप तरितस्य पाष्योरभक्त यद गुहा पदम

यज्ञस्य सप्त धामभिरध परियम

तरीणि तरितस्य धारया पर्ष्ठेष्वेरया रयिम

मिमीते अस्य योजना वि सुक्रतुः

जज्ञानं सप्त मातरो वेधामशासत शरिये

अयं धरुवो रयीणां चिकेत यत

अस्य वरते सजोषसो विश्वे देवासो अद्रुहः

सपार्हा भवन्ति रन्तयो जुषन्त यत

यमी गर्भं रताव्र्धो दर्शे चारुमजीजनन

कविं मंहिष्ठमध्वरे पुरुस्प्र्हम

समीचीने अभि तमना यह्वी रतस्य मातरा

तन्वाना यज्ञमानुषग यदञ्जते

करत्वा शुक्रेभिरक्षभिरणोरप वरजं दिवः

हिन्वन्न्र्तस्य दीधितिं पराध्वरे


krāṇā śiśurmahīnāṃ hinvannṛtasya dīdhitim

viśvāpari priyā bhuvadadha dvitā

upa tritasya pāṣyorabhakta yad ghuhā padam

yajñasya sapta dhāmabhiradha priyam

trīṇi tritasya dhārayā pṛṣṭheṣverayā rayim

mimīte asya yojanā vi sukratu


jajñānaṃ sapta mātaro vedhāmaśāsata śriye

ayaṃ dhruvo rayīṇāṃ ciketa yat

asya vrate sajoṣaso viśve devāso adruhaḥ

spārhā bhavanti rantayo juṣanta yat

yamī gharbhaṃ ṛtāvṛdho dṛśe cārumajījanan

kaviṃ maṃhiṣṭhamadhvare puruspṛham

samīcīne abhi tmanā yahvī ṛtasya mātarā

tanvānā yajñamānuṣagh yadañjate

kratvā śukrebhirakṣabhirṇorapa vrajaṃ divaḥ

hinvannṛtasya dīdhitiṃ prādhvare
an enclosed and enchaned garden| enclosed garden
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 102