Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 103

Rig Veda Book 9. Hymn 103

Rig Veda Book 9 Hymn 103

पर पुनानाय वेधसे सोमाय वच उद्यतम

भर्तिं न भरा मतिभिर्जुजोषते

परि वाराण्यव्यया गोभिरञ्जानो अर्षति

तरी षधस्था पुनानः कर्णुते हरिः

परि कोशं मधुश्चुतमव्यये वारे अर्षति

अभि वाणीरषीणां सप्त नूषत

परि णेता मतीनां विश्वदेवो अदाभ्यः

सोमः पुनानश्चम्वोर्विशद धरिः

परि दैवीरनु सवधा इन्द्रेण याहि सरथम

पुनानो वाघद वाघद्भिरमर्त्यः

परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः

वयानशिः पवमानो वि धावति


pra punānāya vedhase somāya vaca udyatam

bhṛtiṃ na bharā matibhirjujoṣate

pari vārāṇyavyayā ghobhirañjāno arṣati

trī ṣadhasthā punānaḥ kṛṇute hari


pari kośaṃ madhuścutamavyaye vāre arṣati

abhi vāṇīrṣīṇāṃ sapta nūṣata

pari ṇetā matīnāṃ viśvadevo adābhyaḥ

somaḥ punānaścamvorviśad dhari


pari daivīranu svadhā indreṇa yāhi saratham

punāno vāghad vāghadbhiramartya


pari saptirna vājayurdevo devebhyaḥ sutaḥ

vyānaśiḥ pavamāno vi dhāvati
muromachi japan| assassins creed 2 chapter 12 lenardo
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 103