Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 105

Rig Veda Book 9. Hymn 105

Rig Veda Book 9 Hymn 105

तं वः सखायो मदाय पुनानमभि गायत

शिशुं न यज्ञैः सवदयन्त गूर्तिभिः

सं वत्स इव मात्र्भिरिन्दुर्हिन्वानो अज्यते

देवावीर्मदोमतिभिः परिष्क्र्तः

अयं दक्षाय साधनो.अयं शर्धाय वीतये

अयं देवेभ्यो मधुमत्तमः सुतः

गोमन न इन्दो अश्ववत सुतः सुदक्ष धन्व

शुचिं ते वर्णमधि गोषु दीधरम

स नो हरीणां पत इन्दो देवप्सरस्तमः

सखेव सख्ये नर्यो रुचे भव

सनेमि तवमस्मदानदेवं कं चिदत्रिणम

साह्वानिन्दो परि बाधो अप दवयुम


taṃ vaḥ sakhāyo madāya punānamabhi ghāyata

śiśuṃ na yajñaiḥ svadayanta ghūrtibhi


saṃ vatsa iva mātṛbhirindurhinvāno ajyate

devāvīrmadomatibhiḥ pariṣkṛta


ayaṃ dakṣāya sādhano.ayaṃ śardhāya vītaye

ayaṃ devebhyo madhumattamaḥ suta


ghoman na indo aśvavat sutaḥ sudakṣa dhanva

śuciṃ te varṇamadhi ghoṣu dīdharam

sa no harīṇāṃ pata indo devapsarastamaḥ

sakheva sakhye naryo ruce bhava

sanemi tvamasmadānadevaṃ kaṃ cidatriṇam

sāhvānindo pari bādho apa dvayum
list of gaelic gods and goddesse| irish gaelic celtic name
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 105