Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 107

Rig Veda Book 9. Hymn 107

Rig Veda Book 9 Hymn 107

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः

दधन्वान्यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः

नूनं पुनानो.अविभिः परि सरवादब्धः सुरभिन्तरः

सुते चित तवाप्सु मदामो अन्धसा शरीणन्तो गोभिरुत्तरम

परि सुवानश्चक्षसे देवमादनः करतुरिन्दुर्विचक्षणः

पुनानः सोम धारयापो वसानो अर्षसि

आ रत्नधा योनिम्र्तस्य सीदस्युत्सो देव हिरण्ययः

दुहान ऊधर्दिव्यं मधु परियं परत्नं सधस्थमासदत

आप्र्छ्यं धरुणं वाज्यर्षति नर्भिर्धूतो विचक्षणः

पुनानः सोम जाग्र्विरव्यो वारे परि परियः

तवं विप्रोभवो.अङगिरस्तमो मध्वा यज्ञं मिमिक्ष नः

सोमो मीढ्वान पवते गातुवित्तम रषिर्विप्रो विचक्षणः

तवं कविरभवो देववीतम आ सूर्यं रोहयो दिवि

सोम उ षुवाणः सोत्र्भिरधि षणुभिरवीनाम

अश्वयेवहरित याति धारया मन्द्रया याति धारया

अनूपे गोमान गोभिरक्षाः सोमो दुग्धाभिरक्षाः

समुद्रं न संवरणान्यग्मन मन्दी मदाय तोशते

आ सोम सुवानो अद्रिभिस्तिरो वाराण्यव्यया

जनो न पुरि चम्वोर्विशद धरिः सदो वनेषु दधिषे

स माम्र्जे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वजयुः

अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरकवभिः

पर सोम देववीतये सिन्धुर्न पिप्ये अर्णसा अंशोः पयसामदिरो न जाग्र्विरछा कोशं मधुश्चुतम

आ हर्यतो अर्जुने अत्के अव्यत परियः सूनुर्न मर्ज्यः

तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः

अभि सोमास आयवः पवन्ते मद्यं मदम

समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः सवर्विदः

तरत समुद्रं पवमान ऊर्मिणा राजा देव रतं बर्हत

अर्षन मित्रस्य वरुणस्य धर्मणा पर हिन्वान रतं बर्हत

नर्भिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः

इन्द्राय पवते मदः सोमो मरुत्वते सुतः

सहस्रधारो अत्यव्यमर्षति तमीं मर्जन्त्यायवः

पुनानश्चमू जनयन मतिं कविः सोमो देवेषु रण्यति

अपो वसानः परि गोभिरुत्तरः सीदन वनेष्वव्यत

तवाहं सोम रारण सख्य इन्दो दिवे-दिवे

पुरूणि बभ्रो नि चरन्ति मामव परिधीन्रति तानिहि

उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि

घर्णा तपन्तमति सूर्यं परः शकुना इव पप्तिम

मर्ज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि

रयिं पिशन्गं बहुलं पुरुस्प्र्हं पवमानाभ्यर्षसि

मर्जानो वारे पवमनो अव्यये वर्षाव चक्रदो वने

देवानां सोम पवमान निष्क्र्तं गोभिरञ्जानो अर्षसि

पवस्व वाजसातये.अभि विश्वानि काव्या

तवं समुद्रं परथमो वि धारयो देवेभ्यः सोम मत्सरः

स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः

तवां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः

पवमाना अस्र्क्षत पवित्रमति धारया

मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि परयांसि च

अपो वसानः परि कोशमर्षतिन्दुर्हियानः सोत्र्भिः

जनयञ जयोतिर्मन्दना अवीवशद गाः कर्ण्वानो न निर्णिजम


parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ

dadhanvānyo naryo apsvantarā suṣāva somamadribhi


nūnaṃ punāno.avibhiḥ pari sravādabdhaḥ surabhintaraḥ

sute cit tvāpsu madāmo andhasā śrīṇanto ghobhiruttaram

pari suvānaścakṣase devamādanaḥ kraturindurvicakṣaṇa


punānaḥ soma dhārayāpo vasāno arṣasi

ā ratnadhā yonimṛtasya sīdasyutso deva hiraṇyaya


duhāna ūdhardivyaṃ madhu priyaṃ pratnaṃ sadhasthamāsadat

āpṛchyaṃ dharuṇaṃ vājyarṣati nṛbhirdhūto vicakṣaṇa


punānaḥ soma jāghṛviravyo vāre pari priyaḥ

tvaṃ viproabhavo.aṅghirastamo madhvā yajñaṃ mimikṣa na


somo mīḍhvān pavate ghātuvittama ṛṣirvipro vicakṣaṇaḥ

tvaṃ kavirabhavo devavītama ā sūryaṃ rohayo divi

soma u ṣuvāṇaḥ sotṛbhiradhi ṣṇubhiravīnām

aśvayevaharita yāti dhārayā mandrayā yāti dhārayā

anūpe ghomān ghobhirakṣāḥ somo dughdhābhirakṣāḥ


samudraṃ na saṃvaraṇānyaghman mandī madāya tośate

ā
soma suvāno adribhistiro vārāṇyavyayā

jano na puri camvorviśad dhariḥ sado vaneṣu dadhiṣe

sa māmṛje tiro aṇvāni meṣyo mīḷhe saptirna vajayuḥ

anumādyaḥ pavamāno manīṣibhiḥ somo viprebhirkvabhi


pra soma devavītaye sindhurna pipye arṇasā aṃśoḥ payasāmadiro na jāghṛvirachā kośaṃ madhuścutam

ā
haryato arjune atke avyata priyaḥ sūnurna marjyaḥ

tamīṃ hinvantyapaso yathā rathaṃ nadīṣvā ghabhastyo


abhi somāsa āyavaḥ pavante madyaṃ madam

samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvida


tarat samudraṃ pavamāna ūrmiṇā rājā deva ṛtaṃ bṛhat

arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtaṃ bṛhat

nṛbhiryemāno haryato vicakṣaṇo rājā devaḥ samudriya


indrāya pavate madaḥ somo marutvate sutaḥ

sahasradhāro atyavyamarṣati tamīṃ mṛjantyāyava


punānaścamū janayan matiṃ kaviḥ somo deveṣu raṇyati

apo vasānaḥ pari ghobhiruttaraḥ sīdan vaneṣvavyata

tavāhaṃ soma rāraṇa sakhya indo dive-dive

purūṇi babhro ni caranti māmava paridhīnrati tānihi

utāhaṃ naktamuta soma te divā sakhyāya babhra ūdhani

ghṛṇā tapantamati sūryaṃ paraḥ śakunā iva paptima

mṛjyamānaḥ suhastya samudre vācaminvasi

rayiṃ piśanghaṃ bahulaṃ puruspṛhaṃ pavamānābhyarṣasi

mṛjāno vāre pavamano avyaye vṛṣāva cakrado vane

devānāṃ soma pavamāna niṣkṛtaṃ ghobhirañjāno arṣasi

pavasva vājasātaye.abhi viśvāni kāvyā

tvaṃ samudraṃ prathamo vi dhārayo devebhyaḥ soma matsara


sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ

tvāṃ viprāso matibhirvicakṣaṇa śubhraṃ hinvanti dhītibhi


pavamānā asṛkṣata pavitramati dhārayā

marutvanto matsarā indriyā hayā medhāmabhi prayāṃsi ca

apo vasānaḥ pari kośamarṣatindurhiyānaḥ sotṛbhiḥ

janayañ jyotirmandanā avīvaśad ghāḥ kṛṇvāno na nirṇijam
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 107