Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 11

Rig Veda Book 9. Hymn 11

Rig Veda Book 9 Hymn 11

उपास्मै गायता नरः पवमानायेन्दवे

अभि देवां इयक्षते

अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः

देवं देवाय देवयु

स नः पवस्व शं गवे शं जनाय शम अर्वते

शं राजन्न ओषधीभ्यः

बभ्रवे नु सवतवसे ऽरुणाय दिविस्प्र्शे

सोमाय गाथम अर्चत

हस्तच्युतेभिर अद्रिभिः सुतं सोमम पुनीतन

मधाव आ धावता मधु

नमसेद उप सीदत दध्नेद अभि शरीणीतन

इन्दुम इन्द्रे दधातन

अमित्रहा विचर्षणिः पवस्व सोम शं गवे

देवेभ्यो अनुकामक्र्त

इन्द्राय सोम पातवे मदाय परि षिच्यसे

मनश्चिन मनसस पतिः

पवमान सुवीर्यं रयिं सोम रिरीहि नः

इन्दव इन्द्रेण नो युजा


upāsmai ghāyatā naraḥ pavamānāyendave

abhi devāṃ iyakṣate

abhi te madhunā payo 'tharvāṇo aśiśrayuḥ

devaṃ devāya devayu

sa naḥ pavasva śaṃ ghave śaṃ janāya śam arvate

śaṃ rājann oṣadhībhya


babhrave nu svatavase 'ruṇāya divispṛśe

somāya ghātham arcata

hastacyutebhir adribhiḥ sutaṃ somam punītana

madhāv ā dhāvatā madhu

namased upa sīdata dadhned abhi śrīṇītana

indum indre dadhātana

amitrahā vicarṣaṇiḥ pavasva soma śaṃ ghave

devebhyo anukāmakṛt

indrāya soma pātave madāya pari ṣicyase

manaścin manasas pati


pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ

indav indreṇa no yujā
moon moon beautiful moon lucky chant| moon lore
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 11