Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 113

Rig Veda Book 9. Hymn 113

Rig Veda Book 9 Hymn 113

शर्यणावति सोममिन्द्रः पिबतु वर्त्रहा

बलं दधान आत्मनि करिष्यन वीर्यं महदिन्द्रायेन्दो परि सरव

आ पवस्व दिशां पत आर्जीकात सोम मीढ्वः

रतवाकेन सत्येन शरद्धया तपसा सुत इन्द्रायेन्दो परि सरव

पर्जन्यव्र्द्धं महिषं तं सूर्यस्य दुहिताभरत

तं गन्धर्वाः परत्यग्र्भ्णन तं सोमे रसमादधुरिन्द्रायेन्दोपरि सरव

रतं वदन्न्र्तद्युम्न सत्यं वदन सत्यकर्मन

शरद्धां वदन सोम राजन धात्रा सोम परिष्क्र्त इन्द्रायेन्दो परि सरव

सत्यमुग्रस्य बर्हतः सं सरवन्ति संस्रवाः

सं यन्ति रसिनो रसाः पुनानो बरह्मणा हर इन्द्रायेन्दो परि सरव

यत्र बरह्मा पवमान छन्दस्यां वाचं वदन

गराव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि सरव

यत्र जयोतिरजस्रं यस्मिन लोके सवर्हितम

तस्मिन मां धेहि पवमानाम्र्ते लोके अक्षित इन्द्रायेन्दो परि सरव

यत्र राजा वैवस्वतो यत्रावरोधनं दिवः

यत्रामूर्यह्वतीरापस्तत्र मामम्र्तं कर्धीन्द्रायेन्दो परि सरव

यत्रानुकामं चरणं तरिनाके तरिदिवे दिवः

लोका यत्र जयोतिष्मन्तस्तत्र मामम्र्तं कर्धीन्द्रायेन्दो परि सरव

यत्र कामा निकामाश्च यत्र बरध्नस्य विष्टपम

सवधा च यत्र तर्प्तिश्च तत्र मामम्र्तं कर्धीन्द्रायेन्दो परिस्रव

यत्रानन्दाश्च मोदाश्च मुदः परमुद आसते

कामस्य यत्राप्ताः कामास्तत्र मामम्र्तं कर्धीन्द्रायेन्दो परि सरव

aryaṇāvati somamindraḥ pibatu vṛtrahā

balaṃ dadhāna ātmani kariṣyan vīryaṃ mahadindrāyendo pari srava

ā
pavasva diśāṃ pata ārjīkāt soma mīḍhva

tavākena satyena śraddhayā tapasā suta indrāyendo pari srava

parjanyavṛddhaṃ mahiṣaṃ taṃ sūryasya duhitābharat

taṃ ghandharvāḥ pratyaghṛbhṇan taṃ some rasamādadhurindrāyendopari srava

taṃ vadannṛtadyumna satyaṃ vadan satyakarman

śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava

satyamughrasya bṛhataḥ saṃ sravanti saṃsravāḥ


saṃ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava

yatra brahmā pavamāna chandasyāṃ vācaṃ vadan

ghrāvṇā some mahīyate somenānandaṃ janayannindrāyendo pari srava

yatra jyotirajasraṃ yasmin loke svarhitam

tasmin māṃ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava

yatra rājā vaivasvato yatrāvarodhanaṃ divaḥ

yatrāmūryahvatīrāpastatra māmamṛtaṃ kṛdhīndrāyendo pari srava

yatrānukāmaṃ caraṇaṃ trināke tridive divaḥ

lokā yatra jyotiṣmantastatra māmamṛtaṃ kṛdhīndrāyendo pari srava

yatra kāmā nikāmāśca yatra bradhnasya viṣṭapam

svadhā ca yatra tṛptiśca tatra māmamṛtaṃ kṛdhīndrāyendo parisrava

yatrānandāśca modāśca mudaḥ pramuda āsate

kāmasya yatrāptāḥ kāmāstatra māmamṛtaṃ kṛdhīndrāyendo pari srava
rig veda book 7 hymn 31| hymn to the dawn child veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 113