Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 114

Rig Veda Book 9. Hymn 114

Rig Veda Book 9 Hymn 114

य इन्दोः पवमानस्यानु धामान्यक्रमीत

तमाहुः सुप्रजा इति यस्ते सोमाविधन मन इन्द्रायेन्दो परि सरव

रषे मन्त्रक्र्तां सतोमैः कश्यपोद्वर्धयन गिरः

सोमंनमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परिस्रव

सप्त दिशो नानासूर्याः सप्त होतार रत्विजः

देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रयेन्दो परि सरव

यत ते राजञ्छ्र्तं हविस्तेन सोमाभि रक्ष नः

अरातीवा मा नस्तारीन मो च नः किं चनाममदिन्द्रायेन्दो परिस्रव


ya indoḥ pavamānasyānu dhāmānyakramīt

tamāhuḥ suprajā iti yaste somāvidhan mana indrāyendo pari srava

e mantrakṛtāṃ stomaiḥ kaśyapodvardhayan ghiraḥ

somaṃnamasya rājānaṃ yo jajñe vīrudhāṃ patirindrāyendo parisrava

sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ

devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrayendo pari srava

yat te rājañchṛtaṃ havistena somābhi rakṣa naḥ

arātīvā mā nastārīn mo ca naḥ kiṃ canāmamadindrāyendo parisrava
the ainu and the| folk lore about having a boy
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 114