Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 12

Rig Veda Book 9. Hymn 12

Rig Veda Book 9 Hymn 12

सोमा अस्र्ग्रमिन्दवः सुता रतस्य सादने

इन्द्राय मधुमत्तमाः

अभि विप्रा अनूषत गावो वत्सं न मातरः

इन्द्रं सोमस्य पीतये

मदच्युत कषेति सादने सिन्धोरूर्मा विपश्चित

सोमो गौरीधि शरितः

दिवो नाभा विचक्षणो.अव्यो वारे महीयते

सोमो यः सुक्रतुः कविः

यः सोमः कलशेष्वा अन्तः पवित्र आहितः

तमिन्दुः परि षस्वजे

पर वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि

जिन्वन कोशं मधुश्चुतम

नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः

हिन्वानोमानुषा युगा

अभि परिया दिवस पदा सोमो हिन्वानो अर्षति

विप्रस्य धारया कविः

आ पवमान धारय रयिं सहस्रवर्चसम

अस्मे इन्दो सवाभुवम


somā asṛghramindavaḥ sutā ṛtasya sādane

indrāya madhumattamāḥ


abhi viprā anūṣata ghāvo vatsaṃ na mātaraḥ

indraṃ somasya pītaye

madacyut kṣeti sādane sindhorūrmā vipaścit

somo ghaurīadhi śrita


divo nābhā vicakṣaṇo.avyo vāre mahīyate

somo yaḥ sukratuḥ kavi


yaḥ somaḥ kalaśeṣvā antaḥ pavitra āhitaḥ

taminduḥ pari ṣasvaje

pra vācaminduriṣyati samudrasyādhi viṣṭapi

jinvan kośaṃ madhuścutam

nityastotro vanaspatirdhīnāmantaḥ sabardughaḥ

hinvānomānuṣā yughā

abhi priyā divas padā somo hinvāno arṣati

viprasya dhārayā kavi

ā
pavamāna dhāraya rayiṃ sahasravarcasam

asme indo svābhuvam
what does forenoon mean| xcix lo
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 12