Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 13

Rig Veda Book 9. Hymn 13

Rig Veda Book 9 Hymn 13

सोमः पुनानो अर्षति सहस्रधारो अत्यविः

वायोरिन्द्रस्यनिष्क्र्तम

पवमानमवस्यवो विप्रमभि पर गायत

सुष्वाणं देववीतये

पवन्ते वाजसातये सोमाः सहस्रपाजसः

गर्णाना देववीतये

उत नो वाजसातये पवस्व बर्हतीरिषः

दयुमदिन्दो सुवीर्यम

ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम

सुवाना देवास इन्दवः

अत्या हियाना न हेत्र्भिरस्र्ग्रं वाजसातये

वि वारमव्यमाशवः

वाश्रा अर्षन्तीन्दवो.अभि वत्सं न धेनवः

दधन्विरेगभस्त्योः

जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत

विश्वा अप दविषो जहि

अपघ्नन्तो अराव्णः पवमानाः सवर्द्र्शः

योनाव रतस्य सीदत


somaḥ punāno arṣati sahasradhāro atyaviḥ

vāyorindrasyaniṣkṛtam

pavamānamavasyavo vipramabhi pra ghāyata

suṣvāṇaṃ devavītaye

pavante vājasātaye somāḥ sahasrapājasaḥ

ghṛṇānā devavītaye

uta no vājasātaye pavasva bṛhatīriṣaḥ

dyumadindo suvīryam

te naḥ sahasriṇaṃ rayiṃ pavantāmā suvīryam

suvānā devāsa indava


atyā hiyānā na hetṛbhirasṛghraṃ vājasātaye

vi vāramavyamāśava


vāśrā arṣantīndavo.abhi vatsaṃ na dhenavaḥ

dadhanvireghabhastyo


juṣṭa indrāya matsaraḥ pavamāna kanikradat

viśvā apa dviṣo jahi

apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ

yonāv ṛtasya sīdata
vana parva| vana parva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 13