Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 19

Rig Veda Book 9. Hymn 19

Rig Veda Book 9 Hymn 19

यत सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु

तन नः पुनान आ भर

युवं हि सथः सवर्पती इन्द्रश्च सोम गोपती

ईशानापिप्यतं धियः

वर्षा पुनान आयुषु सतनयन्नधि बर्हिषि

हरिः सन योनिमासदत

अवावशन्त धीतयो वर्षभस्याधि रेतसि

सूनोर्वत्सस्यमातरः

कुविद वर्षण्यन्तीभ्यः पुनानो गर्भमादधत

याः शुक्रं दुहते पयः

उप शिक्षापतस्थुषो भियसमा धेहि शत्रुषु

पवमानविदा रयिम

नि शत्रोः सोम वर्ष्ण्यं नि शुष्मं नि वयस्तिर

दूरेवा सतो अन्ति वा


yat soma citramukthyaṃ divyaṃ pārthivaṃ vasu

tan naḥ punāna ā bhara

yuvaṃ hi sthaḥ svarpatī indraśca soma ghopatī

īś
nāpipyataṃ dhiya


vṛṣā punāna āyuṣu stanayannadhi barhiṣi

hariḥ san yonimāsadat

avāvaśanta dhītayo vṛṣabhasyādhi retasi

sūnorvatsasyamātara


kuvid vṛṣaṇyantībhyaḥ punāno gharbhamādadhat

yāḥ śukraṃ duhate paya


upa śikṣāpatasthuṣo bhiyasamā dhehi śatruṣu

pavamānavidā rayim

ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayastira

dūrevā sato anti vā
ken upanishad| ken upanishad
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 19