Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 2

Rig Veda Book 9. Hymn 2

Rig Veda Book 9 Hymn 2

पवस्व देववीरति पवित्रं सोम रंह्या

इन्द्रमिन्दो वर्षा विश

आ वच्यस्व महि पसरो वर्षेन्दो दयुम्नवत्तमः

आ योनिं धर्णसिः सदः

अधुक्षत परियं मधु धारा सुतस्य वेधसः

अपो वसिष्ट सुक्रतुः

महान्तं तवा महीरन्वापो अर्षन्ति सिन्धवः

यद गोभिर्वासयिष्यसे

समुद्रो अप्सु माम्र्जे विष्टम्भो धरुणो दिवः

सोमः पवित्रे अस्मयुः

अचिक्रदद वर्षा हरिर्महान मित्रो न दर्शतः

सं सूर्येण रोचते

गिरस्त इन्द ओजसा मर्म्र्ज्यन्ते अपस्युवः

याभिर्मदाय शुम्भसे

तं तवा मदाय घर्ष्वय उ लोकक्र्त्नुमीमहे

तव परशस्तयो महीः

अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया

पर्जन्यो वर्ष्टिमानिव

गोषा इन्दो नर्षा अस्यश्वसा वाजसा उत

आत्मा यज्ञस्य पूर्व्यः


pavasva devavīrati pavitraṃ soma raṃhyā

indramindo vṛṣā viśa

ā
vacyasva mahi psaro vṛṣendo dyumnavattama

ā
yoniṃ dharṇasiḥ sada


adhukṣata priyaṃ madhu dhārā sutasya vedhasaḥ

apo vasiṣṭa sukratu


mahāntaṃ tvā mahīranvāpo arṣanti sindhavaḥ

yad ghobhirvāsayiṣyase

samudro apsu māmṛje viṣṭambho dharuṇo divaḥ

somaḥ pavitre asmayu


acikradad vṛṣā harirmahān mitro na darśataḥ

saṃ sūryeṇa rocate

ghirasta inda ojasā marmṛjyante apasyuvaḥ

yābhirmadāya śumbhase

taṃ tvā madāya ghṛṣvaya u lokakṛtnumīmahe

tava praśastayo mahīḥ


asmabhyamindavindrayurmadhvaḥ pavasva dhārayā

parjanyo vṛṣṭimāniva

ghoṣā indo nṛṣā asyaśvasā vājasā uta

ātmā yajñasya pūrvyaḥ
jacob boehme lost| jacob boehme lost
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 2