Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 21

Rig Veda Book 9. Hymn 21

Rig Veda Book 9 Hymn 21

एते धावन्तीन्दवः सोमा इन्द्राय घर्ष्वयः

मत्सरासःस्वर्विदः

परव्र्ण्वन्तो अभियुजः सुष्वये वरिवोविदः

सवयं सतोत्रे वयस्क्र्तः

वर्था करीळन्त इन्दवः सधस्थमभ्येकमित

सिन्धोरूर्मा वयक्षरन

एते विश्वानि वार्या पवमानास आशत

हिता न सप्तयो रथे

आस्मिन पिशङगमिन्दवो दधाता वेनमादिशे

यो अस्मभ्यमरावा

रभुर्न रथ्यं नवं दधाता केतमादिशे

शुक्राः पवध्वमर्णसा

एत उ तये अवीवशन काष्ठां वाजिनो अक्रत

सतः परासाविषुर्मतिम


ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ

matsarāsaḥsvarvida


pravṛṇvanto abhiyujaḥ suṣvaye varivovidaḥ

svayaṃ stotre vayaskṛta


vṛthā krīḷanta indavaḥ sadhasthamabhyekamit

sindhorūrmā vyakṣaran

ete viśvāni vāryā pavamānāsa āśata

hitā na saptayo rathe

āsmin piśaṅghamindavo dadhātā venamādiśe

yo asmabhyamarāvā

bhurna rathyaṃ navaṃ dadhātā ketamādiśe

śukrāḥ pavadhvamarṇasā

eta u tye avīvaśan kāṣṭhāṃ vājino akrata

sataḥ prāsāviṣurmatim
hymn 129 10th book rig veda| hymn 129 10th book rig veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 21