Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 22

Rig Veda Book 9. Hymn 22

Rig Veda Book 9 Hymn 22

एते सोमास आशवो रथा इव पर वाजिनः

सर्गाः सर्ष्टा अहेषत

एते वाता इवोरवः पर्जन्यस्येव वर्ष्टयः

अग्नेरिव भरमा वर्था

एते पूता विपश्चितः सोमासो दध्याशिरः

विपा वयानशुर्धियः

एते मर्ष्टा अमर्त्याः सस्र्वांसो न शश्रमुः

इयक्षन्तः पथो रजः

एते पर्ष्ठानि रोदसोर्विप्रयन्तो वयानशुः

उतेदमुत्तमं रजः

तन्तुं तन्वानमुत्तममनु परवत आशत

उतेदमुत्तमाय्यम

तवं सोम पणिभ्य आ वसु गव्यानि धारयः

ततं तन्तुमचिक्रदः


ete somāsa āśavo rathā iva pra vājinaḥ

sarghāḥ sṛṣṭā aheṣata

ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ

aghneriva bhramā vṛthā

ete pūtā vipaścitaḥ somāso dadhyāśiraḥ

vipā vyānaśurdhiya


ete mṛṣṭā amartyāḥ sasṛvāṃso na śaśramuḥ

iyakṣantaḥ patho raja


ete pṛṣṭhāni rodasorviprayanto vyānaśuḥ

utedamuttamaṃ raja


tantuṃ tanvānamuttamamanu pravata āśata

utedamuttamāyyam

tvaṃ soma paṇibhya ā vasu ghavyāni dhārayaḥ

tataṃ tantumacikradaḥ
talmud babylonian| talmud babylonian
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 22