Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 25

Rig Veda Book 9. Hymn 25

Rig Veda Book 9 Hymn 25

पवस्व दक्षसाधनो देवेभ्यः पीतये हरे

मरुद्भ्यो वायवे मदः

पवमान धिया हितो.अभि योनिं कनिक्रदत

धर्मणा वायुमा विश

सं देवैः शोभते वर्षा कविर्योनावधि परियः

वर्त्रहा देववीतमः

विश्वा रूपाण्याविशन पुनानो याति हर्यतः

यत्राम्र्तास आसते

अरुषो जनयन गिरः सोमः पवत आयुषक

इन्द्रं गछन कविक्रतुः

आ पवस्व मदिन्तम पवित्रं धारया कवे

अर्कस्य योनिमासदम


pavasva dakṣasādhano devebhyaḥ pītaye hare

marudbhyo vāyave mada


pavamāna dhiyā hito.abhi yoniṃ kanikradat

dharmaṇā vāyumā viśa

saṃ devaiḥ śobhate vṛṣā kaviryonāvadhi priyaḥ

vṛtrahā devavītama


viśvā rūpāṇyāviśan punāno yāti haryataḥ

yatrāmṛtāsa āsate

aruṣo janayan ghiraḥ somaḥ pavata āyuṣak

indraṃ ghachan kavikratu

ā
pavasva madintama pavitraṃ dhārayā kave

arkasya yonimāsadam
1 esdras chapter 3 1 5| 1 esdras chapter 3 1 5
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 25