Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 31

Rig Veda Book 9. Hymn 31

Rig Veda Book 9 Hymn 31

पर सोमासः सवाध्यः पवमानासो अक्रमुः

रयिं कर्ण्वन्तिचेतनम

दिवस पर्थिव्या अधि भवेन्दो दयुम्नवर्धनः

भवा वाजानां पतिः

तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः

सोम वर्धन्ति ते महः

आ पयायस्व समेतु ते विश्वतः सोम वर्ष्ण्यम

भवा वाजस्य संगथे

तुभ्यं गावो घर्तं पयो बभ्रो दुदुह्रे अक्षितम

वर्षिष्ठे अधि सानवि

सवायुधस्य ते सतो भुवनस्य पते वयम

इन्दो सखित्वमुश्मसि


pra somāsaḥ svādhyaḥ pavamānāso akramuḥ

rayiṃ kṛṇvanticetanam

divas pṛthivyā adhi bhavendo dyumnavardhanaḥ

bhavā vājānāṃ pati


tubhyaṃ vātā abhipriyastubhyamarṣanti sindhavaḥ

soma vardhanti te maha

ā
pyāyasva sametu te viśvataḥ soma vṛṣṇyam

bhavā vājasya saṃghathe

tubhyaṃ ghāvo ghṛtaṃ payo babhro duduhre akṣitam

varṣiṣṭhe adhi sānavi

svāyudhasya te sato bhuvanasya pate vayam

indo sakhitvamuśmasi
umma theologica question 12| umma theologica question 12
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 31