Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 37

Rig Veda Book 9. Hymn 37

Rig Veda Book 9 Hymn 37

स सुतः पीतये वर्षा सोमः पवित्रे अर्षति

विघ्नन रक्षांसि देवयुः

स पवित्रे विचक्षणो हरिरर्षति धर्णसिः

अभि योनिंकनिक्रदत

स वाजी रोचना दिवः पवमानो वि धावति

रक्षोहा वारमव्ययम

स तरितस्याधि सानवि पवमानो अरोचयत

जामिभिः सूर्यं सह

स वर्त्रहा वर्षा सुतो वरिवोविददाभ्यः

सोमो वाजमिवासरत

स देवः कविनेषितो.अभि दरोणानि धावति

इन्दुरिन्द्रायमंहना


sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati

vighnan rakṣāṃsi devayu


sa pavitre vicakṣaṇo harirarṣati dharṇasiḥ

abhi yoniṃkanikradat

sa vājī rocanā divaḥ pavamāno vi dhāvati

rakṣohā vāramavyayam

sa tritasyādhi sānavi pavamāno arocayat

jāmibhiḥ sūryaṃ saha

sa vṛtrahā vṛṣā suto varivovidadābhyaḥ

somo vājamivāsarat

sa devaḥ kavineṣito.abhi droṇāni dhāvati

indurindrāyamaṃhanā
brihadaranyaka upanishad ten principal upanishad| brihadaranyaka upanishad ten principal upanishad
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 37