Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 38

Rig Veda Book 9. Hymn 38

Rig Veda Book 9 Hymn 38

एष उ सय वर्षा रथो.अव्यो वारेभिरर्षति

गछन वाजं सहस्रिणम

एतं तरितस्य योषणो हरिं हिन्वन्त्यद्रिभिः

इन्दुमिन्द्राय पीतये

एतं तयं हरितो दश मर्म्र्ज्यन्ते अपस्युवः

याभिर्मदाय शुम्भते

एष सय मानुषीष्वा शयेनो न विक्षु सीदति

गछञ जारो न योषितम

एष सय मद्यो रसो.अव चष्टे दिवः शिशुः

य इन्दुर्वारमाविशत

एष सय पीतये सुतो हरिरर्षति धर्णसिः

करन्दन योनिमभि परियम


eṣa u sya vṛṣā ratho.avyo vārebhirarṣati

ghachan vājaṃ sahasriṇam

etaṃ tritasya yoṣaṇo hariṃ hinvantyadribhiḥ

indumindrāya pītaye

etaṃ tyaṃ harito daśa marmṛjyante apasyuvaḥ

yābhirmadāya śumbhate

eṣa sya mānuṣīṣvā śyeno na vikṣu sīdati

ghachañ jāro na yoṣitam

eṣa sya madyo raso.ava caṣṭe divaḥ śiśuḥ

ya indurvāramāviśat

eṣa sya pītaye suto harirarṣati dharṇasiḥ

krandan yonimabhi priyam
whisperer in darkne| whisperer in darkne
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 38