Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 39

Rig Veda Book 9. Hymn 39

Rig Veda Book 9 Hymn 39

आशुरर्ष बर्हन्मते परि परियेण धाम्ना

यत्र देवा इतिब्रवन

परिष्क्र्ण्वन्ननिष्क्र्तं जनाय यातयन्निषः

वर्ष्टिन्दिवः परि सरव

सुत एति पवित्र आ तविषिं दधान ओजसा

विचक्षाणो विरोचयन

अयं स यो दिवस परि रघुयामा पवित्र आ

सिन्धोरूर्मा वयक्षरत

आविवासन परावतो अथो अर्वावतः सुतः

इन्द्राय सिच्यतेमधु

समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः

योनाव रतस्य सीदत

ā
urarṣa bṛhanmate pari priyeṇa dhāmnā

yatra devā itibravan

pariṣkṛṇvannaniṣkṛtaṃ janāya yātayanniṣaḥ

vṛṣṭindivaḥ pari srava

suta eti pavitra ā tviṣiṃ dadhāna ojasā

vicakṣāṇo virocayan

ayaṃ sa yo divas pari raghuyāmā pavitra ā

sindhorūrmā vyakṣarat

āvivāsan parāvato atho arvāvataḥ sutaḥ

indrāya sicyatemadhu

samīcīnā anūṣata hariṃ hinvantyadribhiḥ

yonāv ṛtasya sīdata
prasna upanishad| prasna upanishad
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 39