Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 42

Rig Veda Book 9. Hymn 42

Rig Veda Book 9 Hymn 42

जनयन रोचना दिवो जनयन्नप्सु सूर्यम

वसानो गा अपोहरिः

एष परत्नेन मन्मना देवो देवेभ्यस परि

धारया पवते सुतः

वाव्र्धानाय तूर्वये पवन्ते वाजसातये

सोमाः सहस्रपाजसः

दुहानः परत्नमित पयः पवित्रे परि षिच्यते

करन्दन देवानजीजनत

अभि विश्वानि वार्याभि देवान रताव्र्धः

सोमः पुनानोर्षति

गोमन नः सोम वीरवदश्वावद वाजवत सुतः

पवस्व बर्हतीरिषः


janayan rocanā divo janayannapsu sūryam

vasāno ghā apohari


eṣa pratnena manmanā devo devebhyas pari

dhārayā pavate suta


vāvṛdhānāya tūrvaye pavante vājasātaye

somāḥ sahasrapājasa


duhānaḥ pratnamit payaḥ pavitre pari ṣicyate

krandan devānajījanat

abhi viśvāni vāryābhi devān ṛtāvṛdhaḥ

somaḥ punānoarṣati

ghoman naḥ soma vīravadaśvāvad vājavat sutaḥ

pavasva bṛhatīriṣaḥ
the apostolic bible polyglot and kjv| the apostolic bible polyglot and kjv
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 42