Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 44

Rig Veda Book 9. Hymn 44

Rig Veda Book 9 Hymn 44

पर ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि

अभि देवानयास्यः

मती जुष्टो धिया हितः सोमो हिन्वे परावति

विप्रस्य धारया कविः

अयं देवेषु जाग्र्विः सुत एति पवित्र आ

सोमो याति विचर्षणिः

स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम

बर्हिष्माना विवासति

स नो भगाय वायवे विप्रवीरः सदाव्र्धः

सोमो देवेष्वा यमत

स नो अद्य वसुत्तये करतुविद गातुवित्तमः

वाजं जेषि शरवो बर्हत


pra ṇa indo mahe tana ūrmiṃ na bibhradarṣasi

abhi devānayāsya


matī juṣṭo dhiyā hitaḥ somo hinve parāvati

viprasya dhārayā kavi


ayaṃ deveṣu jāghṛviḥ suta eti pavitra ā

somo yāti vicarṣaṇi


sa naḥ pavasva vājayuścakrāṇaścārumadhvaram

barhiṣmānā vivāsati

sa no bhaghāya vāyave vipravīraḥ sadāvṛdhaḥ

somo deveṣvā yamat

sa no adya vasuttaye kratuvid ghātuvittamaḥ

vājaṃ jeṣi śravo bṛhat
rig veda sama veda yajur veda| veda sama veda atharva veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 44