Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 46

Rig Veda Book 9. Hymn 46

Rig Veda Book 9 Hymn 46

अस्र्ग्रन देववीतये.अत्यासः कर्त्व्या इव

कषरन्तः पर्वताव्र्धः

परिष्क्र्तास इन्दवो योषेव पित्र्यावती

वायुं सोमा अस्र्क्षत

एते सोमास इन्दवः परयस्वन्तः चमू सुताः

इन्द्रं वर्धन्ति कर्मभिः

आ धावता सुहस्त्यः शुक्रा गर्भ्णीत मन्थिना

गोभिः शरीणीत मत्सरम

स पवस्व धनंजय परयन्ता राधसो महः

अस्मभ्यं सोम गातुवित

एतं मर्जन्ति मर्ज्यं पवमानं दश कषिपः

इन्द्राय मत्सरं मदम


asṛghran devavītaye.atyāsaḥ kṛtvyā iva

kṣarantaḥ parvatāvṛdha


pariṣkṛtāsa indavo yoṣeva pitryāvatī

vāyuṃ somā asṛkṣata

ete somāsa indavaḥ prayasvantaḥ camū sutāḥ


indraṃ vardhanti karmabhi

ā
dhāvatā suhastyaḥ śukrā ghṛbhṇīta manthinā

ghobhiḥ śrīṇīta matsaram

sa pavasva dhanaṃjaya prayantā rādhaso mahaḥ

asmabhyaṃ soma ghātuvit

etaṃ mṛjanti marjyaṃ pavamānaṃ daśa kṣipaḥ

indrāya matsaraṃ madam
mid year progress letter| origin of symbol
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 46