Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 49

Rig Veda Book 9. Hymn 49

Rig Veda Book 9 Hymn 49

पवस्व वर्ष्टिमा सु नो.अपामूर्मिं दिवस परि

अयक्ष्मा बर्हतीरिषः

तया पवस्व धारया यया गाव इहागमन

जन्यास उप नो गर्हम

घर्तं पवस्व धारया यज्ञेषु देववीतमः

अस्मभ्यं वर्ष्टिमा पव

स न ऊर्जे वयव्ययं पवित्रं धाव धारया

देवासः शर्णवन हि कम

पवमानो असिष्यदद रक्षांस्यपजङघनत

परत्नवद रोचयन रुचः


pavasva vṛṣṭimā su no.apāmūrmiṃ divas pari

ayakṣmā bṛhatīriṣa


tayā pavasva dhārayā yayā ghāva ihāghaman

janyāsa upa no ghṛham

ghṛtaṃ pavasva dhārayā yajñeṣu devavītamaḥ

asmabhyaṃ vṛṣṭimā pava

sa na ūrje vyavyayaṃ pavitraṃ dhāva dhārayā

devāsaḥ śṛavan hi kam

pavamāno asiṣyadad rakṣāṃsyapajaṅghanat

pratnavad rocayan rucaḥ
pale horse pale rider katherine anne porter| who sang lighter shade of pale
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 49