Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 56

Rig Veda Book 9. Hymn 56

Rig Veda Book 9 Hymn 56

परि सोम रतं बर्हदाशुः पवित्रे अर्षति

विघ्नन रक्षांसि देवयुः

यत सोमो वाजमर्षति शतं धारा अपस्युवः

इन्द्रस्यसख्यमाविशन

अभि तवा योषणो दश जारं न कन्यानूषत

मर्ज्यसे सोम सातये

तवमिन्द्राय विष्णवे सवादुरिन्दो परि सरव

नॄन सतोतॄन्पाह्यंहसः


pari soma ṛtaṃ bṛhadāśuḥ pavitre arṣati

vighnan rakṣāṃsi devayu


yat somo vājamarṣati śataṃ dhārā apasyuvaḥ

indrasyasakhyamāviśan

abhi tvā yoṣaṇo daśa jāraṃ na kanyānūṣata

mṛjyase soma sātaye

tvamindrāya viṣṇave svādurindo pari srava

nṝn stotṝnpāhyaṃhasaḥ
is atharva veda| is atharva veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 56