Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 59

Rig Veda Book 9. Hymn 59

Rig Veda Book 9 Hymn 59

पवस्व गोजिदश्वजिद विश्वजित सोम रण्यजित

परजावद रत्नमा भर

पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः

पवस्व धिषणाभ्यः

तवं सोम पवमानो विश्वानि दुरिता तर

कविः सीद नि बर्हिषि

पवमान सवर्विदो जायमानो.अभवो महान

इन्दो विश्वानभीदसि


pavasva ghojidaśvajid viśvajit soma raṇyajit

prajāvad ratnamā bhara

pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ

pavasva dhiṣaṇābhya


tvaṃ soma pavamāno viśvāni duritā tara

kaviḥ sīda ni barhiṣi

pavamāna svarvido jāyamāno.abhavo mahān

indo viśvānabhīdasi
chapter iii part| chapter iii part
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 59