Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 6

Rig Veda Book 9. Hymn 6

Rig Veda Book 9 Hymn 6

मन्द्रया सोम धारया वर्षा पवस्व देवयुः

अव्यो वारेष्वस्मयुः

अभि तयं मद्यं मदमिन्दविन्द्र इति कषर

अभि वाजिनोर्वतः

अभि तयं पूर्व्यं मदं सुवानो अर्ष पवित्र आ

अभि वाजमुत शरवः

अनु दरप्सास इन्दव आपो न परवतासरन

पुनाना इन्द्रमाशत

यमत्यमिव वाजिनं मर्जन्ति योषणो दश

वने करीळन्तमत्यविम

तं गोभिर्व्र्षणं रसं मदाय देववीतये

सुतं भराय सं सर्ज

देवो देवाय धारयेन्द्राय पवते सुतः

पयो यदस्य पीपयत

आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः

परत्नंनि पाति काव्यम

एवा पुनान इन्द्रयुर्मदं मदिष्ठ वीतये

गुहा चिद दधिषे गिरः


mandrayā soma dhārayā vṛṣā pavasva devayuḥ

avyo vāreṣvasmayu


abhi tyaṃ madyaṃ madamindavindra iti kṣara

abhi vājinoarvata


abhi tyaṃ pūrvyaṃ madaṃ suvāno arṣa pavitra ā

abhi vājamuta śrava


anu drapsāsa indava āpo na pravatāsaran

punānā indramāśata

yamatyamiva vājinaṃ mṛjanti yoṣaṇo daśa

vane krīḷantamatyavim

taṃ ghobhirvṛṣaṇaṃ rasaṃ madāya devavītaye

sutaṃ bharāya saṃ sṛja

devo devāya dhārayendrāya pavate sutaḥ

payo yadasya pīpayat

ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ

pratnaṃni pāti kāvyam

evā punāna indrayurmadaṃ madiṣṭha vītaye

ghuhā cid dadhiṣe ghiraḥ
blackfeet indian storie| ancient medicine modern teachings times wheel
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 6